Book Title: Dravyapraman Prakaranam Evam Kshetrasparshana Prakaranam
Author(s): Jagacchandrasuri
Publisher: Divyadarshan Trust
View full book text
________________
सव्वतिरि-र-इग- विगलेसुं ॥१७॥
पणकायसव्वभेया
पज्जपणिदितस-कम्मु- रलमीसे ।
णपुम-अमण - Sणाहारे
गमागमा ण दुविहा लोगो ॥१८॥
" सव्व" इत्यादि, सर्वेषु पञ्चसंख्याकेषु तिर्यग्गतिभेदेषु सर्वेषु चतुःसंख्याकेषु मनुष्यगतिभेदेषु सर्व्वेषु सप्तसंख्याकेषु एकेन्द्रियभेदेषु, सर्वेषु नवसंख्याकेषु विकलेन्द्रियभेदेषु, तथा पृथिव्यादि - पञ्चकायसंबन्धिषु सर्वसंख्ययैकोनचत्वारिंशद्-भेदेषु, अपर्याप्तपञ्चेन्द्रिये, अपर्याप्तत्रसे, कार्मणकाययोगे, औदारिकमिश्रकाययोगे, नपुंसकवेदाऽसंज्ञ्य-ऽनाहारकेष्वित्येवं सर्वसंख्यया एकसप्ततिमार्गणास्थानेषु गमागमात् स्पर्शना न भवति, करणतः पर्याप्तानां देवानामप्रवेशेन स्वस्थानस्पर्शनातो नातिरिच्यत इति भावः । "दुविहा लोगो" त्ति शेषा उत्पादसमुद्घातभेदभिन्ना द्विविधा परिपूर्णलोकमाना भवति, प्रत्येकमार्गणागतजीवानां ततश्च्युत्वा सर्वलोकव्यापिसूक्ष्मैकेन्द्रियतया सूक्ष्माणां तत्तन्मार्गणासु मनुष्यादितया उत्पत्तेर्विहितत्वाच्चेति ॥१८॥
एमेव दुहाऽहंसा,
गमागमेण य पणिदियतसेसुं ।
सिं पज्जेसु तहा पणमणवय - कायोहजोगेसुं ॥ १९ ॥
ओराल -थी-पुमेसुं,
कसायचउगे य तिविहअण्णाणे ।
५०

Page Navigation
1 ... 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104