Book Title: Dravyapraman Prakaranam Evam Kshetrasparshana Prakaranam
Author(s): Jagacchandrasuri
Publisher: Divyadarshan Trust
View full book text
________________
ॐ श्री शंखेश्वरपार्श्वनाथाय नमः श्री प्रेमसूरीश्वरगुरुभ्यो नमः चतुःसप्तत्युत्तरशतमार्गणास्थानान्यधिकृत्य नानासकषाया-ऽकषायजीवानां क्षेत्र - स्पर्शनयोः प्रतिपादकं
स्वोपज्ञवृत्तिविभूषितं
क्षेत्रस्पर्शनाप्रकरणम्
नत्वा शङ्खेश्वरं पार्श्वं गच्छेशं स्वगुरूंस्तथा ।
क्षेत्र - स्पर्शनसंदर्भः स्वोपज्ञस्तन्यते कियत् ॥
新
इह तावत्स्वपरहितकाम्यया यथार्थाभिधं क्षेत्र - स्पर्शनाप्रकरणमारि
प्सुर्ग्रन्थकृदादौ मंगलादिप्रतिपादिकां गाथामभिधत्ते
नमिउं अरिहंताई
सगुरुपसाया सुयाणुसारेणं । बेमि गइआइगेसुं
जीवाणं खित्त -फुसणाऊ ॥१॥ .
"नमिउं" इत्यादि, इह पूर्वार्धेन मङ्गलसम्बन्धौ साक्षादुक्तौ, उत्तरार्धेन त्वभिधेयम्, प्रयोजनं तु सामर्थ्यगम्यम् । तत्र अरीणां - रागद्वेषाद्यान्तरशत्रूणां हननात्, यद्वा चतुस्त्रिंशतमतिशयान् देवेन्द्रादिकृतां पूजां वाऽर्हन्तीत्यर्हन्तस्ते आदौ येषामर्हत्सिद्धाऽऽचार्योपाध्यायसाधूनां तेऽर्हदादयस्तानर्हदादीन्
२६

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104