SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ ॐ श्री शंखेश्वरपार्श्वनाथाय नमः श्री प्रेमसूरीश्वरगुरुभ्यो नमः चतुःसप्तत्युत्तरशतमार्गणास्थानान्यधिकृत्य नानासकषाया-ऽकषायजीवानां क्षेत्र - स्पर्शनयोः प्रतिपादकं स्वोपज्ञवृत्तिविभूषितं क्षेत्रस्पर्शनाप्रकरणम् नत्वा शङ्खेश्वरं पार्श्वं गच्छेशं स्वगुरूंस्तथा । क्षेत्र - स्पर्शनसंदर्भः स्वोपज्ञस्तन्यते कियत् ॥ 新 इह तावत्स्वपरहितकाम्यया यथार्थाभिधं क्षेत्र - स्पर्शनाप्रकरणमारि प्सुर्ग्रन्थकृदादौ मंगलादिप्रतिपादिकां गाथामभिधत्ते नमिउं अरिहंताई सगुरुपसाया सुयाणुसारेणं । बेमि गइआइगेसुं जीवाणं खित्त -फुसणाऊ ॥१॥ . "नमिउं" इत्यादि, इह पूर्वार्धेन मङ्गलसम्बन्धौ साक्षादुक्तौ, उत्तरार्धेन त्वभिधेयम्, प्रयोजनं तु सामर्थ्यगम्यम् । तत्र अरीणां - रागद्वेषाद्यान्तरशत्रूणां हननात्, यद्वा चतुस्त्रिंशतमतिशयान् देवेन्द्रादिकृतां पूजां वाऽर्हन्तीत्यर्हन्तस्ते आदौ येषामर्हत्सिद्धाऽऽचार्योपाध्यायसाधूनां तेऽर्हदादयस्तानर्हदादीन् २६
SR No.022249
Book TitleDravyapraman Prakaranam Evam Kshetrasparshana Prakaranam
Original Sutra AuthorN/A
AuthorJagacchandrasuri
PublisherDivyadarshan Trust
Publication Year2010
Total Pages104
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy