________________
धर्मसंग्रहे अधिकारः
॥४३॥
तद्यथा-आत्मोपघाति १ संयमोपघाति २ प्रवचनोपघाति चेति ३, तत्राद्यं गवादिस्थानं, तत्र स्थितेन भिक्षा
पिण्डग्रहन ग्राह्या, गवादिकृतोपद्रवसंभवादेवमग्रेऽपि दोषा ऊह्याः, संयमोपघाति च सचित्तपृथिव्यादि, अथवा भिक्षा- णे स्थानादात्री यत्र स्थिताऽध उपरि च फलादि सङ्घटयति तादृग् स्थानं, प्रवचनोपघाति च निर्द्धमनाद्यशुचिस्थान
| दीन्येका|मिति १ तथा पिण्डग्रहणं कुर्वता दाता परीक्षणीयः योऽव्यक्तादिरूपो न भवति, अव्यक्तादयस्त्विमे-अवत्त दश द्वा१ अपहु २ थेरे ३ पंडे ४ मत्ते अ५ खित्तचित्ते अ६ दित्ते ७जक्खाइढे ८ कर ९ चरणछिन्नं १. ध ११॥
राणि |णिअले अ१२॥१॥ तद्दोस १३ गुविणी १४ बालवच्छ १५ कंडंति १६ पीसयजंती १७। कन्तती १८ पिंजंती १९॥ भइआ दगमाइणो दोसा ॥१॥” अव्यक्तोऽष्टानां वर्षाणामधो बालः, स यद्यपि भिक्षां ददाति तथापि न गृह्यते, तद्धस्ताद्हणे मात्रादेः सर्वं मुषितमित्यादिप्रद्वेषापत्तेः, एवमग्रेऽपि भाव्यम् १। अप्रभु तकादिः, तस्मादपि ग्रहणे पूर्वोक्तो दोषः २। स्थविरः सप्ततिवर्षाणां मतान्तरे च षष्टिवर्षाणामुपरि वर्ती तस्य ददतः कम्पनेन पतनं स्यादित्यादिदोषः ३। पण्डको नपुंसकः, तस्माद्भिक्षाग्रहणे कामित्वात् क्षोभणादिदोषः ४॥ मत्तः सुरादिपानी तस्माद्धहणे तदालिङ्गनपात्रादिभञ्जनादिदोषाः ५ । क्षिप्तचित्तः चित्तविभ्रमी ६, दिप्तो महाकार्यकरणेनोत्कर्षवान् ७, यक्षाविष्टः प्रतीतः ८, एतेभ्योऽपि आलिङ्गनादयो दोषाः। छिन्नकराहणेऽशुचित्वदेयपतनादयो दोषाः ९। छिन्नचरणादपि पतनादिः१०। अन्धात् षटायवधः ११। निगडितात्तत्पतनादिः। १२। तथा 'तद्दोस'त्ति त्वग्दोषी कुष्ठी तस्मादशुचित्वं कुष्ठसङ्कमश्च १३ । गुर्विण्या ग्रहणे तदुत्थानोपवेशनाभ्यां
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org