Book Title: Dharmsangraha
Author(s): Manvijayji, Yashovijay Upadhyay,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
एव, ततश्च शिष्यपरीक्षां कृत्वा प्रशस्ते तिथिनक्षत्रमुहर्तादौ गृहीते च प्राभातिके काले प्रस्थापिते च गुरुशिष्याभ्यां स्वाध्याये प्रशस्ते जिनभवनादिक्षेत्रे शिष्यगुरुयोग्यनिषद्याद्वये च कृते अनुयोगानुज्ञार्थं कृतलोचस्य शिष्यस्य शिरसि गुरुर्गन्धानभिमंत्र्य क्षिपति, ततः प्राग्वद्देवानभिवन्द्य वन्दनं च दत्त्वा अनुयोगानुज्ञार्थं द्वावपि सप्तविंशत्युच्छासमानं कायोत्सर्ग कुरुतः, ततः चतुर्विशतिस्तवं भणित्वा नमस्कारत्रयपूर्वमूर्ध्वस्थितो गुरुरन्यो वा अस्खलितादिगुणोपेतं बृहन्नन्दिसूत्रमाकर्षयति, शिष्यस्त्वर्धावनतकायः कृतकरकुड्मलः प्रवर्द्धमानसंवेगः सावधानमनाः शृणोति, ततः संघस्य वासदानं, ततः शिष्यो वन्दित्वा भणति-'इच्छकारि भगवन् ! तुम्हे अम्ह अणुओगं अणुजाणह, तओ गुरू भणइ 'अहमेयस्स साहुस्स दवगुणपज्जवेहिं खमासमणाणं हत्थेणं अणुओगं अणुजाणेमि' बीए संदिसह किं भणामि? 'वंदित्ता पवेयह तइए 'इच्छकारि तुम्हे अम्ह अणुओगो अणुन्नाओ, इच्छामो अणुसहिति सीसेण भणिए गुरू भणइ 'संमं अवधारय, अन्नसिं च पवेयह' चउत्थे 'तुम्हाणं पवेइओ, संदिसह साहणं पवेएमि' पंचमे एगनमुक्कारेणं समवसरणं गुरुं च पइक्खिणेइ, एवं तिण्णि वारा, छट्टे तुम्हाणं पवेइओ साहूणं पवेइओ संदिसह काउस्सग्गं करेमि' सत्तमे 'अणुओगाणुजाणावणियं करेमि काउस्सग्ग'मिच्चाइणा उस्सग्गे कए गुरुसमप्पियनिसिज्जाजुओ गुरुं तिपयक्खिणीकरिय वंदित्ता गुरुदाहिणभुयासणे निसिज्जाए अ निसीयइ, तओ निसण्णस्स लग्गवेलाए दाहिणसवणे गुरू गुरुपरंपरागए मंतपए तिणि वारे परिकहेइ, तओ वहुंतियाओ तिणि अक्खमुट्ठीओ देइ, करयलपुडे सीसो ताओ उवउत्तो गिण्हइ,
Jain Education Intel
For Private & Personel Use Only
INMarjainelibrary.org

Page Navigation
1 ... 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398