Book Title: Dharmsangraha
Author(s): Manvijayji, Yashovijay Upadhyay,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
धर्मसंग्रह हवंति कजाई कीरंति ॥३॥ आयारपकप्पो अ नवमे पुवंमि आसी सोही अ । तत्तोविअ निज्जूढो, इआणि गणानअधिकारःतो इह स किं न भवे? ॥४॥ तालुग्घाडणिओसोवणाइविजाहिं तेणगा आसी । इम्हि ताउ न संती, तहावियोगान
किं तेणगा ण खलु ? ॥५॥ पुविं चउदसपुच्ची, इण्हि जहण्णो पकप्पधारी अ । मज्झिमग कप्पधारी, कह सोज्ञाधिक
उण होइ गीअत्थो? ॥६॥ पुट्विं सत्थपरिणा, अहीअपढिआइ होउवट्ठवणा। इहि छज्जीवणिया किं साउन ॥१६४॥
होउबट्ठवणा?॥७॥ बितिअंमि बंभचेरे, पंचम उद्देस आमगंधमी ॥ सुत्तमि पिंडकप्पी इह पुण पिंडेसणाए उ| ॥७॥पूर्व आचारान्तर्गते लोकविजयनानि द्वितीयेऽध्ययने यः पंचम उद्देशकस्तस्मिन् यदामगन्धिसूत्रम्"सवामगन्धं परिन्नाय निरामगंधो परिवए"त्ति, तस्मिन् सूत्रतोऽर्थतश्चाधीते पिण्डकल्पी आसीत्, इदानीं पुनर्दशवकालिकान्तर्गतायां पिण्डैषणायां सूत्रतोऽर्थतश्चाधीतायां पिण्डकल्पिकः क्रियते, सोऽपि च भवति तादृश इति, "आयारस्स उ उवरिं, उत्तरझयणाओ आसि पुविं तु । दसवेआलिअ उवरिं, इआणि ते किं न होती उ?॥९॥ मत्तंगाइ तरूवर, न संति इहि न होंति किं रुक्खा। महजूहाहिवदप्पिअपुर्वि वसभा ण पुण इण्हिं ॥१०॥ पुचिं कोडीबद्धा, जहाविअ नंदगोवमाईणं । इण्हिं न संति ताई, किं जूहा ते न होंती उ? ॥११॥ साहस्सी मल्ला खलु, महपाणा आसि पुरजोहा उ । तत्तुल्ल नत्थि इण्हिं, किं ते जोहा ण होती उ ? ॥१२॥ पुचिं छम्मासेहि, परिहारेणं च आसि सोही उ । सुद्धतवेणं निविइआइ इहि विसोही अ ॥१३॥ 'परिहारेण'न्ति ॥१६॥ परिहारतपसा । किह पुण एवं सोही, जह पुचिल्लासु पच्छिमासुं वा । पुक्खरणीसुं वत्थाइआणि सुझंति तह!
Jain Education Intel
For Private & Personel Use Only
www.jainelibrary.org

Page Navigation
1 ... 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398