Book Title: Dharmsangraha
Author(s): Manvijayji, Yashovijay Upadhyay, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 363
________________ Jain Education Inter विहितक्रियाविशेषस्तद्विशिष्टमनशनमिङ्गिनी २, भक्तस्य - भोजनस्य परिज्ञा- ज्ञपरिज्ञया परिज्ञानं प्रत्याख्यान - परिज्ञया च प्रत्याख्यानं भक्तपरिज्ञा ३ ॥ १४९ ॥ अथैषां खरूपाभिधित्सायां श्लोकद्वयमाह आद्यसंह (न) निनामेव, तत्रादिममचेष्टने । इङ्गिनीमरणं चेष्टावतामाहार वर्जनात् ॥ १५० ॥ आहारस्य परित्यागात्, सर्वस्य त्रिविधस्य वा । भवेद्भक्तपरिज्ञाख्यं, द्विधा सपरिकर्मणाम् ॥ १५१ ॥ युग्मम् । 'तत्र' तस्मिन् त्रिविधे मरणे 'आद्यं' (आदिमं ) पादपोपगमनं आद्यसंहननिनामेव वज्रऋषभनाराचसंहननवतामेव सर्वधनादित्वादिन्, ( सर्वधनादेरिन् श्रीसि० ७-२-५९) 'अचेष्टने' चेष्टाभावे सति सर्वथा चेष्टानिरोधे | सतीत्यर्थः, 'आहारवर्जनात् ' सर्वाहारत्यागात् चतुर्विधाहारप्रत्याख्यानेनेत्यर्थः, भवतीतिक्रियान्वयः । अत्रायं भावःपूर्वोक्तप्रकारेणात्मानं द्रव्यतो भावतश्च संलिख्य पीठफलकादि प्रातिहारिकं च प्रत्यर्प्य क्षमयित्वा च यथार्ह गुर्वा दीन् शेषांश्च साधून गुरुनिष्ठितान् धर्मे उद्यमितव्यं, संयोगा वियोगान्ता इत्युपबृंह्य वन्दित्वा च देवान् गुर्वादींश्च गुरुसमीपे चतुर्विधाहारं प्रत्याख्याति, ततः समभावभावितात्मा निरीहः सन् गिरिकन्दरं गत्वा सस्थावररहिते स्थण्डिले दण्डायतादि स्थानं स्थित्वोन्मेषाद्यभावात् पादपवन्निश्चेष्टो यावज्जीवं तिष्ठतीति पादपोपगमनाख्यानशनखरूपं तदुपलक्षितं मरणमपि तदेवेत्यग्रेऽपि ज्ञेयम् । एतच्च द्विविधं निर्व्याघातं सव्याघातं चेति, तत्राद्यं प्रक्रान्तमेव, यत: - " णिवाघाइअमेअं, भणिअं इह पकमाणुसारेणं । संभवइ इअरंपि हु, भणिअमिअं For Private & Personal Use Only ww.jainelibrary.org

Loading...

Page Navigation
1 ... 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398