Book Title: Dharmsangraha
Author(s): Manvijayji, Yashovijay Upadhyay, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 361
________________ दोषसंतप्ता खरूपत आज्ञातो बहिर्भूता उच्छास्त्रा चेति, तदुक्तं पञ्चवस्तुके-"जा खलु पमत्तजोगा, णिअमा 1४ारागाइदोससंतत्ता । आणाओ बहिभूआ, सा होयइवायकिरिआ उ ॥१॥"त्ति । या पुनरेतद्वियुक्ता क्रिया 8 शुभभाववर्द्धिनी च नियमेनायत्यां सा शुद्धक्रिया भवति, तल्लक्षणयोगत एवेति, तदुक्तं तत्रैव-"जा उण एअविजुत्ता, सुहभावविवड्डणी अणिअमेणं । सा होइ सुकिरिआ, तल्लक्खणजोगओ चेव ॥१॥” इति । प्रतिपद्यते च संलेखनाक्रियां य इह जन्मनि निष्ठितार्थः शुभमरणमात्रकृत्यो, यदि परं तस्यैषा संलेखना शुद्ध|क्रिया जायते, मरणप्रतीकारभूता चैषा, एवं चोक्तन्यायान्न मरणनिमित्ता यथा गण्डच्छेदक्रिया दुःखरूपापि नात्मविराधनारूपेति । तस्मादियमाराधना चरमगुणसाधकखभाववृद्धिनिमित्तमवश्यं कर्त्तव्येति नियूंढम् ॥18| ॥१४७॥ इत्युक्ता संलेखनाऽथ तदतिचारानाहऐहिकामुष्मिकाशंसाऽऽशंसा जीवितकालयोः । निदानं चेत्यतीचारा, मताः संलेखनावते ॥ १४८॥ इह भवा ऐहिका इहलोकसंबंधिनोऽर्थाद्धनपूजाकीर्त्यादयः अमुत्र भवा आमुष्मिकाः-परलोकसम्बन्धिनः 8 खर्गसुखादयस्तत ऐहिकाश्च आमुष्मिकाश्चेति द्वन्द्वस्तेष्वाशंसा-वांछा 'ऐहिकामुष्मिकाशंसा, ऐहिकेष्वाशंसा 18 प्रथमोऽतिचारः १ आमुष्मिकेष्वाशंसा च द्वितीयः २ इति भावः, तथा जीवितं च कालश्चेति द्वन्द्वस्तयो राशंसा, तत्र जीवितं-प्राणधारणं तत्र, पूजाविशेषदर्शनात् प्रभूतपरिवारादिविलोकनात् सर्वलोकश्लाघाश्रव-1 Jain Education Inter For Private Personal Use Only jainelibrary.org

Loading...

Page Navigation
1 ... 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398