Book Title: Dharmsangraha
Author(s): Manvijayji, Yashovijay Upadhyay, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 365
________________ प्रकाराभ्यां खयं परेभ्योऽपिच परिकर्मकारिणामित्यर्थः। अत्रायं भाव:-(यः)प्रव्रज्याकालादारभ्य विकटनां दत्त्वा पूर्व शीतलोऽपि परलोकं प्रति पश्चात्काले संजातसंवेगो यथोचितां च संलेखनां कृत्वा गच्छमध्यवर्ती समाश्रितमृदुसंस्तारकः समुत्सृष्टशरीरोपकरणममत्व स्त्रिविधं चतुर्विधं वाऽऽहारं प्रत्याख्याय स्वयमेवोद्घाहितनमस्कारःसमीपवर्तिसाधुदत्तनमस्कारो वोद्वर्तनापरिवर्तनादि कुर्वाणः समाधिना कालं करोति तस्य भक्तप्रत्याख्यानं, अयं च | परेभ्यः परिकर्मणां कारयति, यत उत्कर्षतोऽस्याष्टचत्वारिंशन्निर्यामका भवन्ति, तथा चोक्तम्-"उच्चत्त ४ हार18 ४ संथार ४ कहग ४ वाई अ४ अग्गदारंमी४। भत्ते ४ पाण ४ विआरे ४ कहग ४ दिसा ४ जे समत्था य ४॥१॥ एएसिं तु पमाणं चउक्कगेणं गुणिजमाणाणं । निजामयाण संखा, होइ जहा समयनिद्दिट्टा ॥२॥" [ बृहत्कल्पे तु गच्छवासिनां सामाचारी सप्तविंशत्या द्वारैर्निरूपिता, तानि चामूनि-श्रुतं १संहननं २ उप-101 Jसर्गा ३ आतङ्को ४ वेदना ५ कतिजनाः ६ स्थण्डिले ७ वसतिः ८ कियचिरं ९ उच्चारः १० प्रश्रवणं ११ अव काशः १२ तृणफलकं १३ संरक्षणता १४ संस्थापनता १५ प्राभृतिका १६ ऽग्निः १७ दीपो १८ ऽवधानं १९ वत्स्यथ कतिजनाश्च २० भिक्षाचर्या २१ पानकं २२ लेपालेपः २३ तथाऽलेपश्च २४ आचाम्लं २५ प्रतिमा २६ मासकल्पश्चेति २७ । एतानि च यथास्थानं भावितान्येव, विशेषस्तु प्रदश्यते, तद्यथा-श्रुतं गच्छवासिना जघन्यतोऽष्टौ प्रवचनमातर उत्कर्षतस्तु चतुर्दश पूर्वाणि १, संहननेषु मनसाऽवष्टम्भलक्षणया च धृत्या दुर्बला बलिनो वा २, आतंकानुपसर्गाश्च सहन्ते, पुष्टालम्बने तु न ३-४, एवं वेदनामपि, सा चाभ्युपगमिकी औपक Jain Education a l For Private & Personel Use Only O ww.jainelibrary.org

Loading...

Page Navigation
1 ... 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398