________________
Jain Education
तु विश्रोतसिकाक्षयनिमित्तमेकाग्रमनाः सम्यग् स्मरति ६, वेदद्वारे प्रतिपत्तिकाले पुंनपुंसकौ स्तः, पूर्वप्रतिपन्नस्तु सवेदोऽवेदो वोपशमश्रेण्यपेक्षया ज्ञेयः ७, कल्पद्वारे स्थितकल्पेऽस्थितकल्पे च भवति ८, लेश्याद्वारे प्रतिपत्ता शुद्धामु तिसृष्वेव, पूर्वप्रतिपन्नस्तु षट्स्वपि भवति १०, ध्यानद्वारे प्रतिपत्ता प्रवर्द्धमाने धर्मध्याने एव, पूर्वप्रतिपन्नस्तु आर्त्तरौद्रयोरपि भवति, परं प्रायेण निरनुबन्धः ११, अभिग्रहद्वारे द्रव्याद्यभिग्रहा अस्य न भवन्ति, एतत्कल्पस्यैवाभिग्रहरूपत्वात्, प्रव्रज्यामुण्डापनाद्वारे च नासावन्यं प्रव्राजयति मुण्डापयति च उपदेशं पुनः करोति, प्रव्रजनशीलं विज्ञाय प्रहिणोति च संविग्नसाधुपार्श्वे १४-१५, मनसापन्नेऽपि तस्यानुद्घातइति द्वारे मनसा सूक्ष्ममतीचारमापन्नस्य सर्वजघन्यं चतुर्गुरुकं प्रायश्चित्तं १६, कारणद्वारे कारणं नामालम्बनं, तच्च ज्ञानादिकं तदसौ नालम्बते निरपवादत्वात्तत्कल्पस्य १७, निष्प्रतिकर्मद्वारेऽक्षिमलाद्यपि नापनयत्यसौ महास्मा १८, भिक्षापथद्वारे भिक्षाविहारक्रमश्चास्य तृतीयपौरुष्यामेव भवति, शेषासु च प्रायः कायोत्सर्गः अल्पा च निद्रा, जङ्घाबलक्षयेऽपि नापवादसेवनं, किं त्वविहरतोऽपि तत्रैव यथाकल्पं स्वीययोगविधानमिति १९, ]]
व्याख्या - स्वस्मिन् शक्त्यभावे उद्वर्त्तनादिशरीरपरिचेष्टाकारिणः १, जनसंमर्दरक्षणार्थ अभ्यन्तरद्वारमूल| स्थायिनः २, सुखस्पर्शादिगुणोपेतसंस्तारककर्त्तारः ३, अनशनिपुरतः संवेगवृद्ध्यर्थं धर्मकथकाः ४, कुमतिवारणार्थं वादिनः ५, प्रत्यनीकादिप्रवेशरक्षार्थं अग्रद्वारमूलावस्थायकाः ६, प्रत्याख्यातेऽप्याहारे परीषहपीडित| स्याहारमभिलषत आर्त्तध्यानवारणनिमित्तं परीक्षापूर्वं तदुचितभक्ताऽऽनेतारः ७, पानानयनार्हाः ८, उच्चारपरि
For Private & Personal Use Only
www.jainelibrary.org