Book Title: Dharmsangraha
Author(s): Manvijayji, Yashovijay Upadhyay,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
धर्मसंग्रहे पावं । काएण यजं च कयं, मिच्छामि दुक्कडं तस्स ॥३॥ हा दुइ कयं हा दुइ कारिअं अणुमयंपि हा दुई। आराधअधिकारः अंतो अंतो डज्झइ, हिययं पच्छाणुतावेणं ॥४॥ जं च सरीरं सुद्ध, कुटुंबउवगरणरूवविन्नाणं । जीवोवघाय- नाविधिः
जणयं, संजायं तंपि निंदामि ॥ ५॥ गहिऊण य मुक्काई, जम्मणमरणेसु जाइं देहाइं । पावेसु पसत्थाई, वोसि-18
रिआई मए ताई॥६॥” इत्यादि । ततः संघक्षमणा "साहूण साहुणीण य, सावयसावीण चउविहो संघो। ज18 ॥१८॥
मणवयकाएहिं साइओतंपि खामेमि ॥१॥ आयरिय उवज्झाए, सी०॥१॥ खामेमि सवजीवे॥२॥ सबस्स. ॥॥" ततो नमस्कारोच्चारपूर्व अरिहंतो मह देवो०१, इति वार २, एवं सामायिकं वार ३, ततः पञ्च महाव्रतानि रात्रिभोजनविरमणषष्टानि वारत्रयमुच्चार्यन्ते, ततो 'इच्चेइयाई' गाथा "चउसरणगमण दुक्कडगरिहा सुकडाणु|मोअणं कुणसु । सुहभावणं अणसणं, पंचनमुक्कारसरणं च ॥१॥” चत्तारि मंगलमित्याद्यालापकत्रयं च । ततो |"समणस्स भगवओ महावीरस्स उत्तमढे ठाइमाणो पञ्चक्खाइ सवं पाणाइवायं १, सवं मुसावायं २, सवं अदिनादाणं ३, सत्वं मेहुणं ४, सवं परिग्गहं ५, सवं कोहं ६, सवं माणं ७, सत्वं मायं ८, लोभं ९, पिनं १०, दोसं|| ११, कलहं १२, अभक्खाणं १३, अरइरई १४, पेसुन्नं १५, परपरिवायं १६, मायामोसं १७, मिच्छादसणसल्लं १८ । इच्चेइआइं अट्ठारस पावठाणाई जावजीवाए तिविहं तिविहेणं जाव वोसिरामि । तओ सउणसयणा- ॥१८॥
इसम्मएणं वंदणं दाऊण नमुक्कारपुवं गिलाणो अणसणमुच्चरइ 'भवचरिमं पच्चक्खामि तिविहंपि आहारं अस-18 18णं खाइमं साइमं अन्नत्थणाभोगेणं सहसागारेणं महत्तरांगारणं सबसमाहिवत्तिआगारेणं वोसिरामि” अना-18
Jain Education Intel
For Private & Personel Use Only
ww.jainelibrary.org

Page Navigation
1 ... 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398