Book Title: Dharmsangraha
Author(s): Manvijayji, Yashovijay Upadhyay, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 386
________________ धर्मसंग्रहे अधिकारः " काषि. ..... ... मातादनमाचाम्ल कुर्वन्तीति । एवं षण्मासान तपश्चरित्वा पारिहामा ॥१८५॥ भिक्षाग्रहणं च प्राग्वत्, इदं चतुर्णा पारिहारिकाणां तपः, ये तु कल्पस्थितादयः पञ्च ते प्रागुक्तभिक्षाभिग्रह-ISपरिहारि युक्ताः सन्तः प्रतिदिनमाचाम्लं कुर्वन्तीति । एवं षण्मासान् तपश्चरित्वा पारिहारिका अनुचरा भवन्ति, अनु-11 चिरकाश्च पारिहारिका भवन्ति, यावदपरे षण्मासाः, ततो मासद्वादशकानन्तरं वाचनाचार्योऽपि षण्मासान् पारिहारिकतपः करोति, शेषाणां चाष्टानां मध्ये सप्त वैयावृत्त्यकरा भवन्ति, एकस्तु वाचनाचार्य इति । एवमटादशमासप्रमाणोऽयं कल्पो भवति । ततः कल्पसमाप्तौ तमेव कल्पं जिनकल्पं वा प्रयान्ति गच्छं वाऽनुस-18 रन्ति । परिहारविशुद्धिका हि द्विविधाः-इत्वरा यावत्कथिकाच, तत्र ये कल्पसमात्यनन्तरं कल्पं गच्छं वा यान्ति ते इत्वरा, जिनकल्पप्रतिपत्तारस्तु यावत्कथिकाः इह चेत्वराः कल्पमाहात्म्यादनुपसर्गा अनातङ्काश्च भवन्ति, यावत्कथिकास्तु जिनकल्पिकवत् ज्ञेयाः, परिहारविशुद्धिप्रतिपत्तिश्च तीर्थकृतस्तत्पार्श्वगृहीततत्सपसश्च समीपे भवति, नान्यस्य पार्थे, एतत्प्ररूपणार्थ विंशतिद्वाराणि दयन्ते । तत्र क्षेत्रद्वारे जन्मतः सद्भावतश्च पञ्चसु भरतेष्वैरवतेषु च, संहरणं तु नास्ति १, कालद्वारेश्वसर्पिण्यां तृतीये तुर्ये वाऽरके जन्म, सद्भावश्च पञ्चमेऽपि, उत्सर्पिण्यां द्वितीये तृतीये चतुर्थे वा जन्म, सद्भावस्तृतीये चतुर्थे वा, तुर्यारकप्रतिभागकाले न संभवत्येव, महाविदेहे तेषामसंभवात् २, चारित्रद्वारे चास्य चारित्रं परिहारविशुद्धिकमेव, तत्संयमस्थानानि | Intern आद्यचारित्रद्वयासंख्यातसंयमस्थानेभ्य ऊर्ध्वमसंख्यातसंयमस्थानान्यतिक्रम्यासंख्यानि भवन्ति ३, तीर्थद्वारे एतत्तपा नियमतस्तीर्थे वर्तमान एव, न तु तस्य विच्छेदे [न] अनुत्पत्त्यां वा तदभावे जातिस्मरणादिना ४, पर्या Jan Education Inter For Private Personal use only w.jainelibrary.org

Loading...

Page Navigation
1 ... 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398