Book Title: Dharmsangraha
Author(s): Manvijayji, Yashovijay Upadhyay, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 388
________________ ce धर्मसंग्रहे || यपौरुष्यां भवति, शेषासु च कायोत्सर्गः, अल्पा च निद्रा, जंघाबलक्षयेऽपि नापवादसेवनं, किन्त्वविहरतोऽपि परिहारिअधिकारः। तत्रैव यथाकल्पंखीययोगविधान १९-२० मिति परिहारविशुद्धिकवरूपम् २॥ अथ यथालन्दिकस्वरूपमुच्यते-तत्र काव्यथा लन्दशब्देन समयपरिभाषया काल उच्यते, स च कालस्त्रेधा-जघन्यादिभेदात्, तत्र उदकाः करो यावता | | लन्दाधि. कालेन इह सामान्येन लोके शुष्यति तावान् कालविशेषो भवति जघन्यः, जघन्यत्वं चास्य प्रत्याख्याननियम॥१८६॥ 18|| विशेषादिषु विशेषत उपयोगित्वाद्, अन्यथाऽतिसूक्ष्मस्यापि समयादिलक्षणस्य कालस्य संभवात् । उत्कृष्टःग पूर्वकोटिप्रमाणः, अयमपिचारित्रकालमाश्रित्य, अन्यथा पल्योपमादिरूपस्यापि कालस्य संभवात्, शेषः सर्वोऽपि मध्यमः। अत्र पुनः पञ्चरात्रं यथालन्दमुत्कृष्टं भवति, तेनैवात्रोपयोगात्, यस्मात्पेटाईपेटाद्यन्यतमायां वीथ्यां भैक्षनिमित्तं पंचरात्रिन्दिवान्यटन्ति तस्माद्भवन्ति यथालन्दिनः विवक्षितयथालन्दभावात्, तथास्य पञ्चपुरुषप्रमाणो गच्छो भवेत्, तदुक्तम्-"जम्हा उ पंचरत्तं, चरंति तम्हा उ हुंतिऽहालंदी। पंचेव होइ गच्छो, तेसिं उक्कोसपरिमाणं ॥१॥” इति । यथालन्दिमर्यादा च सर्वापि जिनकल्पिसदृशैव, नवरं सूत्रे भिक्षायां मासकल्पे च नानात्वं, यतः-"जा चेव य जिणकप्पे, मेरा सा चेव लन्दिआणंपि । नाणत्तं पुण सुत्ते, भिक्खायरि मासकप्पे अ॥१॥” इति । यथालन्दिका हि द्विविधाः, गच्छे प्रतिबद्धा अप्रतिबद्धाश्च, एकैका अपि ते द्विवि-1 ॥१८६॥ धाः, जिनाः स्थविराश्चेति, तत्र भूयो ये जिनकल्पं प्रतिपत्स्यन्ते ते जिनाः, ये तु स्थविरकल्पमेव ते स्थविरा|| इति, गच्छे प्रतिबन्धश्चास्यार्थस्यैव देशेऽसमाप्ते सति, अन्यथा जिना इव स्युरिति, तदुक्तम्-"पडिबद्धा इअरेवि Join Education ! For Private & Personel Use Only O ww.jainelibrary.org

Loading...

Page Navigation
1 ... 386 387 388 389 390 391 392 393 394 395 396 397 398