Book Title: Dharmsangraha
Author(s): Manvijayji, Yashovijay Upadhyay, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 370
________________ धर्मसंग्रहेछापकाः ९, प्रश्रवणपरिष्ठापकाः १०, बहिर्द्धर्मकथकाः ११, दिशासु चतसृष्वपि क्षुद्रोपद्रववारणार्थ समर्थाः अनशनिअधिकारः सहस्रयोधिप्रमुखाः १२, एतेषां द्वादशानां पदानां प्रत्येकं साधुचतुष्कसद्भावाच्चतुष्टयेन गुण्यमानानां निर्यामक-नियोमकाः संख्या सूत्रनिर्दिष्टाऽष्टचत्वारिंशत्संख्या भवति । एतावतां चाभावे एकैकहान्या जघन्यतो द्वाववश्यं युज्यते, प्रतिचरतत्रैकोऽनशनिनः पार्श्वस्थायी अन्यश्च जलाद्यन्वेषको भक्तपानाद्यर्थ पर्यटतीति, न पुनरकेन निर्यामकेन कर्त्त- णाकालः ॥१७७॥ व्याऽनशनप्रतिपत्तिः, यदुक्तम् ,-"एगो जइ निजमगो, अप्पा चत्तो परो पवयणं च । सेसाणमभावेवि हु, ता बीओऽवस्स कायवो॥१॥ इति ॥ इदं च मरणं सर्वेषामार्यिकादीनां भवति, यदुक्तम्-"सवावि अ अजा ओ, सोवि अ पढमसंघयणवजा । सवेवि देसविरया, पच्चक्खाणण उ मरंति ॥१॥" अत्र च प्रत्याख्यानशब्देन भक्तपरिज्ञैवोक्ता, एतस्य त्रयस्यापि मरणस्य फलं मुक्तिर्वैमानिकता वेति, यदुक्तम्-"एअं पञ्चक्खाणं, अणुपालेऊण सुविहिओ सम्मं । वेमाणिओ व देवो, हविज अहवावि सिज्झिज्जा ॥१॥” इत्युक्तमभ्युद्यत-16 मरणखरूपं । अत्र च प्रवचनसारोद्धारोक्तः पुरुषविशेषप्रतिक्रियाविषयोऽयं विशेष:-"जावजीवं गुरुणो, असुद्धसुद्धेहिं वावि कायचं । वसहे बारस वासा, अट्ठारस भिक्खुणो मासा ॥१॥" व्याख्या-शुद्धरशुद्ध ॥१७७॥ रपि वाऽशनपानभेषजादिभिराचार्यादीनां साधुश्रावकलोकेन परिपालनं कर्त्तव्यं, तत्र गुरोर्यावज्जीवं, सर्वस्यापि गच्छस्य तदधीनत्वात्, यथाशक्ति सूत्रार्थनिरन्तरप्रवृत्तेश्च, उपाध्यायादीनां द्वादश वर्षाणि, ततः परमसाध्यतायां शक्तौ च सत्यां भक्तविवेकः, एतावता कालेनान्यस्यापि तत्स्थानीयस्योत्थानात् , एवं भिक्षोरष्टादश Jain Education International For Private & Personel Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398