Book Title: Dharmsangraha
Author(s): Manvijayji, Yashovijay Upadhyay, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 373
________________ धूनामवर्णवदनं ४ खदोषनिगृहने च मायित्वमिति ५ पंचविधा, यदुक्तम्-"णाणस्स केवलीणं, धम्मायरिआण सवसाहूणं। भासं अवण्णमाई, किविसि भावणं कुणइ ॥१॥” इति। आभियोगिक्यपि कौतुक १भूतिकर्म २ प्रश्न प्रश्नाप्रश्न ४ निमित्तै ५ राजीवनेन पञ्चविधा, उक्तं च-"कोऊअ १ भूइकम्मे २ पसिणा ३ इअरे ४ णिमित्त आजीवी ५। इद्धीरससायगुरुओ, अभिओगं भावणं कुणइ॥१॥” इति। तत्र कौतुकं |बालादीनां रक्षार्थ लपनकरभ्रमणथुथुक्करणहोमधूपादि १, पूतिकर्म वसतिशरीरभाण्डरक्षार्थ भस्मना मृदा वा सूत्रेण वा परिवेष्टनकरणं २, प्रश्नः परस्य लाभालाभादिप्रच्छनं, स्वयं वाऽङ्गुष्ठदर्पणखड्गतोयादिदर्शनं ३, प्रश्नाप्रश्नः खयं विद्यया कथितस्यान्यस्मै कथनं ४, निमित्तं च त्रैकालिकवस्तुपरिज्ञानहेतुर्ज्ञान विशेषः ५, एतानि |च गौरवादिनिमित्तं कुर्वाणस्य साधोरभियोगनिमित्तकर्मकारणानि भवन्ति, अपवादतस्तु निःस्पृहवृत्त्या तीर्थो-18 18न्नतिकरणनिमित्तं कुर्वाणस्याराधकत्वमुच्चैर्गोत्रबन्धश्च भवति, उक्तं च-"एआणि गारवट्ठा, कुणमाणो आभि ओगिअं बंधे । बीअं गारवरहिओ, कुवइ आराहगुच्चं च ॥१॥” इत्याभियोगिकी । आसुर्यपि सदा विग्रहशी-1 लत्व १ संसक्ततपो २ निमित्तकथन ३ निष्कृपता ४ निरनुकम्पत्व ५ भेदेन पञ्चविधा, उक्तं च-"सइविग्गहसी-18 लत्तं १ संसत्ततवो २ निमित्तकहणं च ३ निकिवया ४ विअ अवरा, पंचमगं निरणुकंपत्तं ५॥१॥” इति । 18|तत्र पश्चादननुतापितया क्षामणादावपि प्रसत्यप्राप्त्या च विरोधानुषन्धो विग्रहशीलत्वं, आहाराद्यर्थ तपः18 संसक्ततपः, शेषं स्पष्टं । सांमोही चोन्मार्गदेशना १ मार्गदूषण २ मार्गविप्रतिपत्ति ३ मोह ४ मोहजनन-18 Jain Education in For Private Personal Use Only jainelibrary.org

Loading...

Page Navigation
1 ... 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398