Book Title: Dharmsangraha
Author(s): Manvijayji, Yashovijay Upadhyay,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
धर्मसंग्रहेणाच एवं मन्यते 'जीवितमेव श्रेयः, प्रत्याख्यातचतुर्विधाहारस्थापि यत एवंविधा मदुद्देशेनेयं विभूतिवत्तते ||त्रिविधं अ
इत्याशंसेति तृतीयः३। कालो-मरणं तत्र यदा न कश्चित्तं प्रतिपन्नानशनं प्रति सपर्यायै आद्रियते, न च कश्चि-18| नशन
च्याघते, तदा तस्यैवंविधश्चित्तपरिणामो जायते 'यदि शीघ्र म्रिये तदा श्रेयः' इत्याशंसेति चतुर्थः ४। तथा ॥१७३॥ निदानं च-अस्मात्तपसो दुरनुचराजन्मान्तरे चक्रवर्ती वासुदेवो महामण्डलेश्वरः सुभगो रूपवान् स्यामित्यादि
प्रार्थनेति पञ्चमः ५॥१४८ ॥ इत्युक्ताः संलेखनातिचाराः, साम्प्रतं संलेखनानन्तरकर्त्तव्यमाह__ मरणस्याभ्युद्यतस्य, प्रपत्तिर्विधिना ततः । तदप्युक्तं पादपोपगमनादित्रिभेदकम् ॥ १४९ ॥
'ततः' संलेखनाकरणानन्तरं 'अभ्युद्यतस्य मरणस्य' पण्डितमरणस्य 'प्रपत्तिः' अभ्युपगमः सापेक्षयतिधर्मों भवतीति सम्बन्धः। तच्च कतिविधं भवतीत्याह-'तदपी'त्यादि तदपि अभ्युद्यतमरणं, न केवलं संलेखनैवेत्यपि-18 शब्दार्थः । 'पादपोपगमनादित्रिभेदक' पादपोपगमनादयस्त्रयो भेदा यस्य तत्तथा, पादपोपगमनं १ इङ्गिनी २|| भक्तपरिज्ञा ३ चेति त्रिविधानशनोपलक्षितं मरणमपि त्रिविधमित्यर्थः 'उक्तं' प्ररूपितं जिनैरिति शेषः ।।
|॥१७३॥ तत्र पादपो-वृक्ष उपशब्दश्चौपम्येऽपिसादृश्येऽपि दृश्यते, ततश्च पादपमुपगच्छति-सादृश्येन प्रामोतीति पादपोपगमनं, पादपवन्निश्चलमित्यर्थः १, इगयते-प्रतिनियतदेश एव चेष्ट्यतेऽस्यामनशनक्रियायामितीङ्गिनी श्रुत-|
in Educh an inte
For Private 8 Personal Use Only
hw.jainelibrary.org

Page Navigation
1 ... 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398