Book Title: Dharmsangraha
Author(s): Manvijayji, Yashovijay Upadhyay, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 356
________________ Bio-kisiluefa Augaan IELDEST YEAUDIOy e ogenauer धर्मसंग्रहे अधिकारः ॥१७॥ Seeeeeeeeeeeeeeeeeeo सामान्यतो गीतार्थस्यैवानुज्ञायन्ते इत्यर्थः । 'व्यक्त्या' विशेषेण गुणाः तुशब्दो विशेषणार्थः 'अमी' वक्ष्य गणाधनुमाणाः ‘क्रमात्' उपाध्यायादिचतुर्णां पदेष्वानुपूर्येण भवन्तीति ॥ १४१ ॥ तानेव चतुर्भिः श्लोकैगुणिमुखेन ज्ञा क्रमेणाभिधित्सुस्तावदुपाध्यायपदयोग्यगुणानाह- .. सम्यक्त्वज्ञानचारित्रयुगाचार्यपदोचितः। सूत्रार्थों वेत्सूत्रस्य वाचकः ॥ १४२॥ सम्यक्त्वज्ञानचारित्रैः संयुक्तः तथा आचार्यस्थानयोग्यः तथा सूत्रार्थज्ञाता तथा सूत्रस्य वाचकः, एवंविध उपाध्यायो भवेदुपाध्यायपदयोग्य इत्यर्थः ॥ १४२॥ अथ प्रवत्तेकगुणानाह तपःसंयमयोगेषु, योग्यं यो हि प्रवर्तयेत् । निवर्तयेदयोग्यं च, गणचिन्ती प्रवर्तकः ॥ १४३॥ । 'गणचिन्तीति गणचिन्ताकारकः, शेषं सुगम।प्रशस्तयोगेषु साधून प्रवर्त्तयतीति प्रवर्तकः प्रवर्तकपदयोग्य इत्यर्थः ॥ १४३ ॥ अथ स्थविरपदयोग्यगुणानाहतेन व्यापारितेष्वर्थेष्वनगारांश्च सीदतः । स्थिरीकरोति सच्छक्तिः, स्थविरो भवतीह सः॥१४४॥, 'तेन' प्रवर्तकेन 'व्यापारितेषु' नियोजितेषु 'अर्थेषु' तपःसंयमादिकार्येषु 'सीदतः' प्रमादादिनाऽप्रवत्तेमानान् 'अनगारान्' साधून यः 'स्थिरीकरोति तत्तदुपायेन दृढीकरोति, कीदृशः?-'सच्छक्तिः' सत्सामथ्यः, स साधुः ॥१७०॥ 'इह' जिनमते 'स्थविरो' भवति नान्य इति भावः ॥ १४४ ॥ अथ गणावच्छेदकयोग्यगुणानाह ececeaeeeeeeeeesecevercel ए

Loading...

Page Navigation
1 ... 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398