Book Title: Dharmsangraha
Author(s): Manvijayji, Yashovijay Upadhyay, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 357
________________ प्रभावनोद्धावनयो;, क्षेत्रोपध्येषणासु च । अविषादी गणावच्छेदकः सूत्रार्थविन्मतः ॥ १४५॥ "प्रभावना' जिनशासनस्योत्सर्पणाकरणं 'उद्धावना' उत्प्राबल्येन धावना गच्छोपग्रहार्थ दूरक्षेत्रादौ गमनमित्यर्थः, तयोः, तथा क्षेत्रं-ग्रामादि योग्यस्थानं उपधिः-कल्पादिस्तयोरेषणा मार्गणा गवेषणेति यावत् आसु 'अविषादी' खेदरहितः,तथा 'सूत्रार्थवित्' उचितसूत्रार्थज्ञाता, ईदृशो 'गणावच्छेदकः तत्संज्ञो 'मतः' प्रज्ञप्तो | जिनैरितिशेषः, न पुनर्गुणरहित इति भावः । उक्तगुणानुसारेणैव चैषां पञ्चानामसाधारणा अधिकारा यतिदिनचर्यायां प्रोक्ताः, तथाहि-गच्छे अत्थं १ सुत्तं २ तवपमुहं ३ तत्थ चेव य थिरत्तं ४। खित्तोवहिगहणाई ५, सूरिप्पमुहा पसाहति ॥१॥"त्ति॥ अत्र प्रसङ्गादाचनाचार्यपदमपीत्थमेव ज्ञेयं, स च गुादेशेनानुज्ञातः सूरिवत् सर्वकृत्यानि करोति, वन्दनके तु पर्यायेणैव ज्येष्ठः, गोचरचर्यायामप्यस्य न निषेधः, तथा पूर्वोक्तस्वरूपा प्रवर्तिनी आगमभाषयाभिषेकेत्युच्यते, तस्याः पदस्थापनविधिः सर्वोऽपि महत्तरावद्विज्ञेयः, केवलं मंत्रो वर्द्धमानविद्या, वन्दनकं पर्यायक्रमेण, महत्तरापदविधिश्च गन्धक्षेपादिकः सर्वोऽप्युपाध्यायपदवत् विज्ञेयः, इयमपि सर्वव्रति(नी)जनानां वन्दनााँ, अनुशास्तिः पुनरेवम्-"सत्वन्नुदेसियमिणं, पयं पहाणं पहाणफलजणयं। बंभीसुंदरिचंदणपभिई हिं निसेवियं सम्मं ॥१॥ तो तुमए समणीओ तुम्भं सरणागया भवभयाओ । सारणवारणचोयणमाईहिं रक्खियवाओ॥२॥" साध्वीनां पुनरियं शिक्षा-"कुलवहुदिटुंतेणं, कज्जे निभच्छि Jain Education For Private Personel Use Only w.jainelibrary.org

Loading...

Page Navigation
1 ... 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398