Book Title: Dharmsangraha
Author(s): Manvijayji, Yashovijay Upadhyay,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
गणानुयोगानुज्ञाधि०
धर्मसंग्रहे दोसेणेव पवत्तेज्जा, एएणं पवुच्चइ गोअमा! जहा णं गच्छाहिवाईणं इणमो सचमवि पच्छित्तं जावइ एगत्थ अधिकारः संपंडिअं हविजा तावइअंचेव चउग्गुणं उवइसेन्जा" । तादृशश्च कुगुरुः शिष्येणापि परित्याज्यो, गुरुशिष्य
भावनिरासाक्षरग्रहणपूर्व तदीयश्रीकारस्फेटनेन च सुविहितगच्छांतरमुपसम्पद्य घोरतपोऽनुष्ठानं कर्त्तव्यं, यस्तु
तस्यैवमभ्युद्यतस्य नाक्षराणि प्रयच्छति स महापापप्रसङ्गकारी सङ्घबाह्यः कर्त्तव्यः, तथा च महानिशीथसूत्रम्॥१६७॥
18|"से भयवं! जया णं सीसे जहुत्तसंजमकिरिआए तहाविहे अ केइ कुगुरू दिक्खं परूविजा, तया णं सीसे किं
समणुढेजा, गो०! घोरवीरतवसंजमे।से भयवं! कहं?, गो०! अन्नत्थ गच्छे पविसित्ताणं तस्स संतिएणं सिरिगारेणऽविहिए समाणे अण्णत्थ गच्छेसु पवेसमेव ण लभेजा तया णं किं कुविजा?, गो०! सवपयारेणं तस्स संतिअंसिरिकारं फुसाविजा, से भयवं ! केणं पयारेणं तस्स संतिअं सिरिआरं सवपयारेणं फुसि हविजा?, गो! अक्खरेसु, से भयवं किंणामे ते अक्खरे?, गो० ! जहा णं अपडिग्गाही कालंतरसुंपिअहं इमस्स सीसाणं सीसिणीणं वा, से भयवं! जयाणं एवंविहे अक्सरेण पयाइ तयाणं किं करिजा,गो०! जया णं एवंविहे अक्खरे ण पयाइ तया णं आसन्नपावयणीणं पकहित्ता णं चउत्थादीहिं समक्कमित्ताणं अक्खरे दावेला, से भयवं! जया णं एएणं पयारेणं से णं कुगुरू अक्खरे ण पदेज्जा तया णं किं कुज्जा?, गो! जया णं एएणं पयारेणं से गं कुगुरू अक्खरे ण पदेज्जा, तया णं संघबज्झे उवइसेन्जा” इत्यादि । अथैवं कुगुरोरपि त्यागः सत्येव गणान्तरसंक्रमणे उचितो न त्वन्यथा, यतः-"भिक्खू अ गणाओ अवक्कम इच्छेज्जा अन्नगणं संभोगवडिआए उवसंप
॥१६७॥
Jain Education Intem
For Private & Personel Use Only
X
ww.jainelibrary.org

Page Navigation
1 ... 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398