Book Title: Dharmsangraha
Author(s): Manvijayji, Yashovijay Upadhyay,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
तया निष्पत्तेः, अगीतः खलु अगीतार्थतायुक्तः पुनर्भवेदजातोऽजातकल्पः, अव्यक्तत्वेनाजातत्वात् , तथा द्वितीयगाथावर्तिनः 'उउवद्धे' इतिपदस्येह सम्बन्धात् ऋतुबद्धे-अवर्षासु पणगंति-पञ्चकं साधूनां, साधुपञ्चकपरिमाण | इत्यर्थः, समाप्तकल्पो नाम विहारो भवति, तदूनकस्तस्मात् पञ्चकान्यूनो द्वित्रिचतुर्णा साधूनामित्यर्थः, कल्पो | भवत्यसमाप्तोऽपरिपूर्णोऽसहायत्वात् , वर्षासु-वर्षाकाले पुनः सप्त साधवः साधुसप्तकपरिमाण इत्यर्थः, समाप्त-18 कल्पः, तदूनका-तेभ्यः सप्तभ्यो हीन इतर:-असमाप्तकल्पः, यच्च वर्षासु सप्तानां विहारवर्णनं तत् किल वर्षासु तेषां ग्लानत्वादिसंभवे सहायस्यान्यत आगमनासंभवादल्पसहायता मा भूदितिहेतोः, ततश्चासमाप्ताजातानांअसमाप्तकल्पाजातकल्पवतामोघेन-उत्सर्गेण न किञ्चित् क्षेत्रतद्गतशिष्यभक्तपानवस्त्रपात्रादिकमागमप्रसिद्ध-18 माभाव्यं भवति । यथा चाभाव्यं भवति तथाह-"हवइ समत्ते कप्पे, कयम्मि अन्नोन्नसंगयाणंपि । गीअजुआणाहवं, जहसंगारं दुवेण्हंपि ॥४॥” भवति समाप्ते कल्पे कृते सत्याभाव्यमन्योऽन्यसङ्गतानामपि विजातीयकुलाद्यपेक्षया गीतार्थयुक्तानामाभाव्यं 'यथासंगारं' यथासङ्केतं द्वयोरपि [गीतार्था] गीतार्थयोरपीति खलब्धिमतो विहारविधिः प्रदर्शितः। एवं साध्व्यपि शेषसाध्वीभ्यो गुणाधिका दीक्षाश्रुतादिना परिणता च खलब्धियोग्या भवति, यतः पञ्चवस्तुके-"वइणीवि गुणगणेणं, जा अहिआ होइ सेसवइगीणं । दिक्खासुआइणा परिणया य जोग्गा सलद्धीए॥१॥"त्ति, अत्र केचन वदन्ति-साध्वीनां खलब्धिर्न भवति, यतस्तासां प्रायो वस्त्रादि सर्व गुरुपरीक्षितमेव स्यात्, तथा लघुत्वदोषाश्चता(सा)नियमेन भवन्तीति, तन्न, शिष्यादौ भिक्षादौ उचिते विषये
(O
For Private & Personal Use Only
in Education in
ww.jainelibrary.org

Page Navigation
1 ... 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398