Book Title: Dharmsangraha
Author(s): Manvijayji, Yashovijay Upadhyay,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
गणानुयोगानु
धर्मसंग्रह कथमयं प्रवचनधरः कृतः, अहो असारमेतद्यदयमज्ञो नायक इति प्रवचनखिंसा, शिष्याणामपि कथं सोऽनअधिकारःभिज्ञा ज्ञानादिसप
भिज्ञो ज्ञानादिसंपत्तिं संसारभवच्छेदिनी करिष्यति?, नह्यन्यतोऽपि बहुश्रुतादसौ तां संपादयितुं क्षमः, अह-19 मप्याचार्य एवं कथं मच्छिष्या अन्यसमीपे शृण्वन्तीति मिथ्याभिमानात्, एवं ते शिष्या अपि मूर्खा एवी ज्ञाधि०
भवन्ति तथा तच्छिष्या अपीति प्रवाहेन ज्ञानादिगुणहानिः, ज्ञानाद्यभावे हि सर्वमनर्थकं शिरस्तुण्डमुण्डन॥१५८॥ भिक्षाटनादि चरकादीनामिव, स्वमतिविकल्पेन तस्य रोगचिकित्साविधानवदप्रमाणत्वात्, इत्थं च द्रव्यलिङ्ग
मात्रस्य प्रायोऽनर्थहेतुत्वाद्भावतस्तीर्थोच्छेद एवेति । तस्मात् कालोचितसूत्रार्थे सुनिश्चितस्यैवानुयोगोऽनुज्ञातव्यः, न श्रवणमात्रेण, यदभाणि संमती सिद्धसेनाचार्य:-"जह जह बहुस्सुअसंमओ अ सीसगणसंपरिवुडो अ । अविणिच्छिओ अ समए, तह तह सिद्धतपडिणीओ॥१॥” ॥१३१ ॥ अथ फलितमाह
तस्मादुक्तगुणाढ्याय, देयं सूरिपदं ध्रुवम् । विधिपूर्वं विधिश्चात्र, सामाचार्यां प्रपञ्चितः ॥१३२॥ | 'तस्मात्' कारणात् 'उक्तगुणाढ्याय' पूर्वोक्तगुणसंपूर्णाय 'ध्रुवं' निश्चितं 'सूरिपदं' आचार्यपदं 'देयं समर्पणीयं, गुरुणेतिशेषः, कथं देयमित्याह-विधिपूर्व' मिति विधिश्च 'अत्र' प्रक्रमे 'सामाचार्या' सामाचारीग्रन्थे । 'प्रपश्चितः' विस्तरेणोक्तः, तत्पाठश्चायम्-जइगुण १ काल २ निसिज्जा ३ चिइ ४ वंदु ५ स्सग्ग ६ नंदि ७ सग
॥१५८॥ छोभा ८। मंत ९क्ख १० नाम ११ वंदण १२ अणुसहि १३ निरुद्ध १४ गणणुण्णा १५॥१॥” तत्र गुणास्तूक्ता
Jain Education Intel
For Private & Personel Use Only
INNrjainelibrary.org

Page Navigation
1 ... 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398