Book Title: Dharmsangraha
Author(s): Manvijayji, Yashovijay Upadhyay,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
अधिपूर्व गण अन्यस्य' पलायो, रणयोगी
देर्वा विधेयं, येन निपुणधीगम्यार्थावबोधेन प्रबलसंशयचक्रवालनिरासेन शासनशोभावृद्धिर्भवतीतिपरमार्थः 18॥१३३ ॥ इयमनुयोगानुज्ञा व्याख्याता । अथ गणानुज्ञारूपसापेक्षयतिधर्म व्याचिख्यासुरिदमाह
एतस्यैव गणानुज्ञाऽन्यस्य वा गुणयोगिनः। गुरुणा विधिना कार्या, गुणयोगी त्वयं मतः॥१३४॥ । 'एतस्यैव' आचार्यपदे स्थापितस्यैव 'वा' अथवा 'अन्यस्य' अपरस्य गुणयोगिनः-गुणसम्बन्धवतः 'गुरुणा'18 स्थापकाचार्येण 'विधिना' वक्ष्यमाणविधिपूर्व 'गणानुज्ञा' गच्छाधिपतितेत्यर्थः 'कार्या' विधेया, तत्र गुणयोगी 'तुः' विशेषणे 'अयं च वक्ष्यमाणो 'मतः' प्रज्ञप्तो जिनैरितिशेषः॥१३४ ॥ तमेवाह
सूत्रार्थज्ञः प्रियदृढधर्मा सर्वानुवर्तकः । सज्जातिकुलसंपन्नो, गम्भीरो लब्धिमांस्तथा ॥ १३५॥ संग्रहोपग्रहपरः, श्रुतरागी कृतक्रियः। एवंविधो गणवामी, भणितो जिनसत्तमैः ॥१३६॥ युग्मम्। ६ सूत्राी जानातीति सूत्रार्थज्ञः-सूत्रार्थपरिनिष्ठितः, सूत्रार्थपरिज्ञाननिष्पन्नचतुर्भङ्गयां तृतीयभङ्गवर्तीत्यर्थः शेषगुणानामनुगमेऽपि छेदार्थानामपारगत्वे शास्त्रे भावा (अनाभाव्य) व्यवहारित्वप्रतिपादनात् , तथा च व्यव-18 हार-भाष्यदशमोद्देशक:-"जो सुअमहिजइ बहुं, मुत्तत्थं निउणं णयाणाइ । कप्पे ववहारंमि अ, सो न पमाणं| सुअहराणं ॥१॥ जो सुअमहिज्जइ बहुं, सुत्तत्थं निउणं विआणाइ । कप्पे ववहारंमि अ, सो उ पमाणं सुअहराणं ॥२॥ कप्पस्स उ णिज्जुत्तिं, ववहारस्सेव परमणिउणस्स । जो अत्थओ ण याणइ, ववहारी सो णऽणुण्णाओ
Jain Education into-O
For Private & Personel Use Only
jainelibrary.org

Page Navigation
1 ... 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398