Book Title: Dharmsangraha
Author(s): Manvijayji, Yashovijay Upadhyay, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 338
________________ ॥३॥ कप्पस्स उ णिज्जुत्ति, ववहारस्सेव परमणिउणस्स । जो अत्थओ विआणइ, ववहारी सो अणुण्णाओ| गणानुअधिकारः ॥४॥” अव्यवहारिणश्च द्रव्यभावाभ्यामपरिच्छदवाझ्यवहारतृतीयोद्देशके गणानुज्ञाया निषेध उक्तः। तथा च | योगानु३ तत्पाठः-"भिक्खू इच्छिज्जा गणं धारित्तए भगवं च से अपलिच्छन्ने, एवं से णो कप्पइ गणं धारित्तए"त्ति ॥8| ज्ञाधि० द्रव्यपरिच्छदः सचित्तादिस्त्रिविधः, तत्र सचित्तः शिष्यादिरचित्त उपधिर्मिश्रश्चोभयसमवायादिति, भावप-18 ॥१६॥ |रिच्छदश्च दर्शनं ज्ञानं चारित्रं तपो विनयश्चेति, एतदुभयपरिच्छदोपेत एव गणधारी सुव्यवहारी भवति, तस्मात्सूत्रार्थवित्त्वमेव मुख्यो गुण इति फलितं । गणधारणेच्छापि निर्जरार्थ परिच्छन्नस्यैव युक्ता, न त्वपरि च्छन्नस्य, अत एवापरिपूर्णोचिताध्ययनेऽपरिपूर्णत्रिवर्षपर्याये च शिष्ये शेषश्रुताध्ययनमिच्छति सति कारणेन || गणानुज्ञा व्यवहारतृतीयोद्देशके उक्ता, तथा च सूत्रम्-"णिरुद्धवासपरिआए समणे निग्गंथे आयरिअउवज्झ-IS ताए उद्दिसित्तए, समुच्छेअकप्पंसि, तत्थ णं आयारपकप्पस्स देसे अहिन्जिए भवइ, देसे णो अहिजिए, अहि| जिस्सामित्ति अहिजिज्जा, एवं से कप्पइ आयरिउवज्झायत्तं उद्दिसित्तए"त्ति । 'णिरुद्धवासपरिआएं' इत्यस्य निरुद्धो-विनाशितो वर्षपर्यायो यस्य स तथाऽपरिपूर्णत्रिवर्षपर्याय इत्यर्थः । पर्याप्तं विस्तरेण । तथा प्रिय-इष्टो| दृढः-अक्षोभ्यो धर्मो यः स तथा, एतदुभयविशेषणनिष्पन्नचतुर्भङ्गयां तृतीयभङ्गवती, तथा सर्वाननुवर्तयतीति| ॥१६॥ सर्वानुवर्तकः-सर्वमनोऽनुवृत्तिकर्ता तथा 'सज्जातिकुलसंपन्नः' सती-शोभने जातिकुले-मातृपितृपक्षी ताभ्यां 8 |संपन्न:-संयुक्तः, तथा 'गम्भीरो' महाशयः तथा 'लब्धिमान्' उपकरणादिलब्धियुक्तः, तथा 'संग्रहोपग्रहपर' Jain Education Interational For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398