Book Title: Dharmsangraha
Author(s): Manvijayji, Yashovijay Upadhyay, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 340
________________ ty धर्मसंग्रहे स्थविरा चिरदीक्षिता परिणतेत्यर्थः, ईदृशी 'आर्याऽपि संयत्यपि प्रवर्तिनी 'स्मृता' प्रोक्तति सम्बन्धः । अत्रापि गणानुअधिकारः गणानुज्ञायां विधिः सामाचारीतो ज्ञेयः, तथाहि-उक्तगुणयुक्तस्य पूर्वस्थापिताचार्यस्य तत्कालस्थापितस्य योगानु वा गणानुज्ञां करोति "तत्थ पसत्थेसु तिहिकरणाइएसु गुरुपुरओ खमासमणपुवं सीसो भणइ 'इच्छाकारि ज्ञाधि० तुम्हे अम्ह दिगाइअणुजाणावणियं नंदिकरावणियं वासनिक्खेवं करेह' इत्यादि प्राग्वच्चैत्यवन्दनावन्दनक॥१६॥ पूर्व कायोत्सर्गकरणं नन्द्याकर्षणं गन्धदानं सप्तक्षमाश्रमणदानं ततः कायोत्सर्गानन्तरं सूरिसमीपे उपविष्टस्या-18 भिनवगणधरस्य साध्वादयो वन्दनकं ददति, ततो मौलो गुरुस्तस्यानुशास्तिं दत्ते, जहा-"संपाविऊण परमे, नाणाई दुहितायणसमत्थे । भवभयभीआण दढं, ताणं जो कुणइ सो धन्नो ॥१॥ अन्नाणवाहिगहिआ, जइवि न सम्मं इहाउरा हुँति । तहवि पुण भावविजा, तेसिं अवणिति तं वाहि ॥ २॥ तं तोऽसि भावविजो, भवदुक्खनिवीडिआ तुहं एए । हंहि सरणं पवन्ना, मोएअवा पयत्तणं ॥३॥” गच्छस्य शिक्षा पुनरेवम् "तुन्भेहिंपि न एसो, संसाराडविमहाकडिल्लंमि । सिद्धिपुरसत्यवाहो, जत्तेण सया न मोत्तवो ॥१॥ नाणस्स होइ |भागी, थिर० ॥२॥ एवं चिअ वयणेणं, अणुसहि कुणइ इत्थ आयरिओ। तह अजचंदणमिगावईण साहेइ 1 परमगुणे ॥३॥" ॥ १३७॥ इति । अथोक्तगुणविरहे स्थापनायां दोषमाह 2॥१६॥ एतद्गुणवियोगे तु, गणीन्द्रं वा प्रवर्तिनीम् । स्थापयेत्स महापाप, इत्युक्तं पूर्वसूरिभिः ॥१३८॥ Jain Education in LA! For Private & Personal Use Only W ww.jainelibrary.org

Loading...

Page Navigation
1 ... 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398