________________
विधे श्रमणधर्म' क्षान्त्यादिके तत्रैव वक्ष्यमाणे योऽतिचारः कृतः 'एकादशभिरुपासकप्रतिमाभिः' श्रावकाभिग्रहविशेषैः श्राद्धधर्माधिकारे उक्ताभिः, एतासु च वितथप्ररूपणाऽश्रद्धानादिनाऽतिचार इति, 'द्वादशभिर्भिक्षुप्रतिमाभिः' साध्वभिग्रहरूपाभिश्चरणसप्ततौ व्याख्यास्यमानाभिः 'त्रयोदशभिः क्रियास्थानः' क्रिया-कर्मबन्धहेतुश्चेष्टा तस्याः स्थानानि-भेदास्तैः, तानि चेमानि-अर्थाय क्रिया १, अनर्थाय क्रिया २, हिंसायै क्रिया ३, अकस्माक्रिया ४, दृष्टिविपर्यासक्रिया ५, मृषाक्रिया ६, अदत्तादानक्रिया ७, अध्यात्मक्रिया ८, मानक्रिया ९, |मित्रक्रिया १०, मायाक्रिया ११, लोभक्रिया १२, ईर्यापथिकीक्रिया १३ । अत्रानिर्वाहे ग्लानादौ वाऽनेषणीयग्रहणमर्थाय क्रिया १,तदर्थाभावे तद्ब्रहणमनर्थाय क्रिया २, देवगुरुसङ्घप्रत्यनीकानां अथवा सर्पादौ अयमहिंसद्धिनस्ति हिसिष्यतीति वा हिंसा हिंसायै क्रिया हिंसाक्रिया ३, अन्यस्मै निसृष्टे शरादावन्यघातोऽकस्माक्रिया ४, | मित्रमप्यमित्रमित्यचौरमपि चौरमितिकृत्वा हन्तीति दृष्टिविपर्यासक्रिया ५, मृषावादरूपा मृषाक्रिया ६, खामिजीवगुरुतीर्थङ्करादत्तग्रहणरूपाऽदत्तादानक्रिया ७, कोङ्कणसाधोरिव यदि सुताः संप्रति क्षेत्रवल्लराणि ज्वलयन्ति तदा भव्यमित्यादिचिन्तनमध्यात्मक्रिया ८, जात्यादिमदैः परहीलनं मानक्रिया ९, अमित्रक्रिया पित्रादिषु स्वल्पेऽप्यपराधे तीव्रतरदण्डकरणं १०, कौटिल्यनान्यद्विचिन्त्य वाचाऽन्यदभिधायान्यदाचर्यते यत्सा मायाक्रिया ११, अशुद्धान्नादि गृह्णतो लोभक्रिया १२, ईर्यापथिकी क्रिया त्रिसामयिकी १३ । 'चतुर्दशभिभूतग्रामैः' भूतानां-जीवानां ग्रामाः-समूहास्तैः, ते चेत्थम्-सूक्ष्मा बादराश्चेत्येकेन्द्रिया द्विधा, द्वित्रिचतुरिन्द्रिया
Jan Education in
For Private
Personel Use Only
ROrainelorary.org