Book Title: Dharmsangraha
Author(s): Manvijayji, Yashovijay Upadhyay,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
१२
धर्मसंग्रहे 18 मीआ, हबई हुं पढमसत्तराइंदी । तीए चउत्थएणं, बहिआ गामस्स अह विसेसो ॥ ३ ॥ अपानकेनैकान्तरोप-18
अपानकनकान्तरापाचरणकरअधिकारः वासेनेत्यर्थः, इह च पारणके आचाम्लं, दत्तिनियमस्तु नास्ति-"उत्ताणगपासल्ली, नेसज्जी वावि ठाण ठाइत्ता । सप्तत्योः
सहउवसग्गे घोरे, दिवाई तत्थ अविकंपो॥४॥” उत्तानशायी पार्श्वशयितो निषद्यावान् वा-समपुततयोप- भावनाः
विष्टः, स्थानस्थितो वोर्ध्व स्थितः । “दोच्चावि एरिस चिअ, बहिआ गामाइआण णवरं तु । उक्कडलगंडसाई, ॥१३६॥
दंडायतिउच्च ठाइत्ता ॥५॥" नवरं उत्कटस्तिष्ठेत् तथा 'लकुटशायीं' मस्तकपार्णिकाभिरेव पृष्ठप्रदेशेनैव वा स्पृष्टभूभागस्तथा दण्डायतोऽभिप्रसारणेन भून्यस्तायतशरीरः, एवं स्थित्वाऽवस्थाय-"तच्चाएवि एवं, णवरं ठाणं तु तस्स गोदोही । वीरासणमह ठाणं, ठाइज व अंबखुज्जो उ ॥ ६॥” 'वीरासनं' च सिंहासमाधिरूढस्य भून्य-19 स्तपादस्य सिंहासनापनयने सत्यचलितस्य भवति, अथवाऽऽम्रकुब्जः आम्रफलवद्वक्राकारेणावस्थित इति, एता-1 |स्तिस्रः सप्तविंशत्या दिनान्तीति । “एमेव अहोराई, छ8 भत्तं अपाणगं नवरं । गामनगराण बहिआ, वग्यारिअपाणिए ठाणं ॥७॥" नवरं षष्ठं भक्तं-भोजनं वर्जनीयतया यत्र तत्षष्ठभक्तमुपवासद्धयरूपं, तत्र धुपवासद्वये चत्वारि भक्तानि वय॑न्ते एकाशनेन च तदारभ्यते तेनैव च निष्ठां यातीत्येवं षड्भक्तवर्जनरूपं तदिति । इयं चाहोरात्रिकी दिनत्रयेण याति, अहोरात्रस्यान्ते षष्ठभक्तकरणाद्, यदाह-"अहोराइआ तहिं पच्छा छटुं| करेइत्ति ॥ एमेव एगराई, अट्ठमभत्तेण ठाण बाहिरओ। ईसीपन्भारगए, अणमिसनयणेगदिट्ठीए ॥८॥ अस्यां चावध्याद्यन्यतरज्ञानलाभः, इयं च प्रतिमा रात्रेरनन्तरमष्टमकरणेन चतूरात्रिन्दिवसमाना स्याद्यदाह-"एग
६॥
Jain Education International
For Private & Personal Use Only
a
w.jainelibrary.org

Page Navigation
1 ... 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398