Book Title: Dharmsangraha
Author(s): Manvijayji, Yashovijay Upadhyay,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
धर्मसंग्रहे अधिकारः ३
॥१४७॥
Jain Education In
| नगरादिकं गत्वा तत्र महर्द्धिकान् बहून् श्रावकानुपार्जयामि तथा च करोमि यथा मां विहायाऽपरस्य ते भक्ता न भवन्तीत्यादिद्रव्यप्रतिबन्धेन तथा निवातवसत्यादिजनितरत्युत्पादकममुकक्षेत्रं, इदं तु न तथाविधमित्यादिक्षेत्रप्रतिबन्धेन, तथाऽस्मिन्नृतावमुकक्षेत्रं सरसमित्यादिकालप्रतिबन्धेन, तथा स्निग्धमधुराद्याहारादिलाभेन, तत्र गतस्य मम शरीरपुष्ट्यादिसुखं भविष्यत्यत्र तु न तत्संपद्यते, अपरं चैवमुद्यतविहारेण विहरन्तं मामेवोद्यतं लोका भणिष्यन्त्यमुकं तु शिथिलमित्यादिभावप्रतिबन्धेन च मासकल्पादिना विहरति तदाऽसौ विहारोऽपि कार्यासाधक एव, तस्मादवस्थानं बिहारो वाऽप्रतिबद्धस्यैव साधुरिति । कारणतश्च न्यूनाधिकमपि मासकल्पं कुर्यात् । कारणानि च द्रव्यादिदोषाः, तत्र द्रव्यदोषो भक्तपानादीनां शरीराननुकूलता, क्षेत्रदोषः संयमाननुगुणत्वादिः, कालदोषो दुर्भिक्षादिः, भावदोषो ग्लानत्वज्ञानादिहानिः, एषु च सत्सु बहिर्वृत्त्या मासकल्पविहाराभावेऽपि भावतो वसतिपाटकसंस्तार भूमि परावर्त्तनादिभिरपि मासं मासं स्थानव्यत्ययं कुर्वीतैकत्र ग्रामादौ यदुक्तमेतदेव सपूर्वपक्षं पञ्चवस्तुके- "मोत्तूण मासकप्पं, अण्णो सुत्तंमि | णत्थि उ विहारो । ता कहमाइग्गहणं ?, कज्जे ऊणाइभावाओ ॥ १ ॥ तथा 'कालाइदोसओ जइ, न दवओ एस | कीरई णिअमा । भावेण तहवि कीरइ, संधारगवच्चयाईहिं ॥ २ ॥” एवं च भावेन स्थानपरावृत्तिं कुर्वतामेकत्र स्थितानामपि यतीनामविरुद्धमेव, यतः- “पंचसमिआ तिगुत्ता, उज्जुत्ता संयमे तवे चरणे । वाससंयंपि वसंता, मुणिणो आराहगा भणिआ ॥ १ ॥” विहारश्चायतनावतामपि भवतीत्याह - 'सम्यगिति द्रव्यादियतनया
For Private & Personal Use Only
विहारसामाचारी
॥ १४७॥
www.jainelibrary.org

Page Navigation
1 ... 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398