________________
यतिप्रतिक्रमणे पाक्षिकसूत्रार्थः
धर्मसंग्रह वचनव्यत्ययाद्विहरामः । अन्तः पक्षस्य यन्न वाचितं न पठितं न परिवर्तितं न पृष्टं नानुपालितं नानुप्रेक्षितं सति अधिकारःबले सति वीर्ये सति पुरुषकारपराक्रमे, बलं देहसंभवं, वीर्यमुत्साहसंभवं, पुरुषकारः पुरुषाभिमानः, स एव निष्पा
18|दितफलः पराक्रमः, विभक्तिव्यत्ययात् तदवाचितादिकं आलोचयामः-गुरवे निवेदयामः, प्रतिक्रमामः निंदामो
गर्हामः पूर्ववत् , व्यतिवर्त्तयामः वित्रोटयामः विशोधयामः-तच्छुद्धिं कुर्मः, अकरणतया-पुनरकरणेन अभ्यु॥१०॥
त्तिष्ठाम:-अभ्युपगच्छामः, यथार्हम्-अपराधापेक्षया यथोचितं तपःकर्म-निर्विकृत्यादि पापच्छेदकत्वाद्वा प्रायश्चित्तं प्रतिपद्यामहे-अभ्युपगच्छामः, तस्य मिथ्या मे दुष्कृतं पूर्ववत्। आवश्यकव्यतिरिक्तमाह-तदपि द्विविधं-कालिकमुत्कालिकं च, यदिह दिननिशाद्यन्तपौरुषीद्वय एवाखाध्यायाभावे पठ्यते तत्कालेन निवृत्तं कालिकं, यत्पुनः | कालबेलापश्चविधाखाध्यापिकवर्ज पठ्यते तदुत्कालिकम्, अखाध्यायिकपश्चकं च संयमघाति १ औत्पातिकम्उल्कादि १ सादिव्य-चन्द्ररविग्रहणादि ३ व्युग्रह ४ शरीर ५ रूपं । अथोत्कालिकोत्कीर्तनायाह-नमस्तेभ्यः क्षमाश्रमणेभ्यो यैरिदं वाचितं अङ्गबाचं उत्कालिकं भगवत् 'अङ्गबाह्यं द्वादश्यागया अतिरिक्तं, उत्कालिकं उत्कालेन निर्वृत्तं, भगवत् इति पूर्ववत्, तद्यथा-दशवकालिकं १ कल्पाकल्पिकं २ क्षुल्लकल्पश्रुतं ३ महाकल्प
श्रुतं ४ औपपातिकं ५ राजप्रश्नीयं ६ जीवाभिगमः ७ प्रज्ञापना ८ महाप्रज्ञापना ९ नन्दी १० अनुयोगद्वाराणि 18|११ देवेन्द्रस्तवः १२ तन्दुलवैचारिकं १३ चन्द्रवेध्यकं १४ प्रमादाप्रमादं १५ पौरुषीमण्डलं १६ मण्डलप्रवेशः १७
गणिविद्या १८ विद्याचरणविनिश्चयः १९ आत्मविशुद्धिः २० मरणविशुद्धिः २१ ध्यानविभक्तिः २२ मरणवि
॥१०॥
Jain Education IN
For Private Personel Use Only
ww.ainelibrary.org