________________
न्नि समनुजा
वा शेषाओ बेरमण राई भुंजावित्र
धर्मसंग्रह 18|णामि' शेषं० 'एस खलु परिग्गहस्स वेरमणे' शेषं 'पंचमे भंते !' शेषं० परिग्गहाओ वेरमणं ५” अथापरे पश्चमे यतिप्रतिअधिकारःभदन्त ! महाव्रते परिग्रहाद्विरमणं, नैव स्वयं परिग्रहं परिगृह्णामि, नैवान्यैः परिग्रहं परिग्राहयामि, परिग्रहं परि-12 क्रम०पा
गृह्णतोऽप्यन्यान्न समनुजानामि, द्रव्यतः सचित्ताचित्तमिश्रेषु द्रव्येषु, आकाशादिसर्वपदार्थेषु ममत्वकरणात्, क्षिकसूत्र०
'भावतश्चाल्पमूल्यं बहुमूल्यं वा' शेषं०, 'परिग्रहो गृहीतो वा ग्राहितो वा गृह्यमाणो वा परैः समनुज्ञातः ॥९४॥
शेषं । “अहावरे छठे भंते ! वए राईभोयणाओ वेरमणं, सवं भंते ! राईभोयणं पञ्चक्खामि, से असणं वा पाणं । वा खाइमं वा साइमं वा, व सयं राई भुजिज्जा णेवण्णेहिं राई भुंजाविजा राई भुजंतेवि अन्ने न समणुजाणामि' शेषं० 'से राईभोयणे' शेषं० 'दवओ णं राईभोयणे असणे वा पाणे वा खाइमे वा साइमे वा, खित्तओ णं राइभोयणे समयखित्ते, कालओ णं राईभोयणे दिआ वा राओ वा, भावओ णं राईभोअणे तित्ते वा कडुए, वा कसाइले वा अंबिले वा महुरे वा लवणे वा रागेण वा दोसेण वा शेषं० 'राईभोयणं भुत्तं वा भुंजावियं वा भुंजंतं वा परेहिं समणुन्नायं शेषं० 'सवं राईभोयणं शेषं 'नेव सयं राई भुंजिजा नेवन्नेहिं राई भुंजाविज्जा ! राइं भुजंतेवि अन्ने न समणुजाणिज्जा' शेषं० 'एस खलु राईभोयणस्स वेरमणे' शेषं० 'छढे भंते !' शेषं०, राईभोयणाओ वेरमणं ६।" अथापरे षष्ठे भदन्त ! व्रते रात्रिभोजनाद्रात्रिगृहीतरात्रिभुक्तादिभेदभिन्नाद्विरमणं, सर्व भदन्त ! रात्रिभोजनं प्रत्याख्यामि, तद्यथा-अशनं वा पानं वा खादिम वा खादिमं वा, नैव स्वयं रात्रौ भुञ्ज, नैवान्यै रात्री भोजये, रात्रौ भुञानानन्यानपि न समनुजानामि, शेषं, तद्रात्रिभोजनं चतुर्विधं प्रज्ञप्तं, शेषं०,
"अथापरे षष्ठे भदन्त
वा पानं वा खादिम वा खाभोजनं चतुर्विधं प्रज्ञप्तं, शेष
Jain Education in
For Private Personel Use Only
Vilww.jainelibrary.org