Book Title: Dharm sharmabhyudayam
Author(s): Harichandra Mahakavi, Kashinath Sharma,
Publisher: Nirnaysagar Yantralaya Mumbai

View full book text
Previous | Next

Page 247
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला। मिथ्या त्वन्निवयं (2) पदाहतिवशागो गाहसे त्वं यत चेतस्तद्गतशङ्क साङ्कवृषवन्निन्धं परिभ्राम्यसि ॥ ४६ ॥ प्राप्ते सत्कुलजन्ममानवभवे निर्दोषरत्नोपमे नीरोगादिसमस्तवस्तुनिचये पुण्येन लब्धे सति । नोपात्तं किमपि प्रमादवशतस्तत्त्वं त्वया मुक्तये रे जीवात्र ततोऽतिदुःखविषमे संसारचक्रे भ्रमः ॥ ४७ ॥ क्रोधो न्यकृतिभाजनं न विहतो नीतो न मानः क्षयं माया नैव हता हताश नितरां लोभो न संक्षोभितः । रे तीव्रोत्कटकूटचित्तवशग स्वान्त त्वया हारितं हस्ताप्तं फलमाशु मानवभवश्रीकल्पवृक्षोद्भवम् ॥ ४८ ॥ बाल्ये मोहमहान्धकारगहने मग्नेन मूढात्मना तारुण्ये तरुणीसमाहृतहृदा भोगैकसंगेच्छुना । वृद्धत्वेऽपि जराभिभूतकरणग्रामेण निःशक्तिना ___ मानुष्यं किल दैवतः कथमपि प्राप्तं हतं हा मया ॥ ४९ ॥ यस्मै त्वं लघु लङ्घसे जलनिधिं दुष्टाटवी गाहसे __ मित्रं वञ्चयसे विलुम्पसि निजं वाक्यक्रमं मुञ्चसि । तद्वित्तं यदि दृश्यते स्थिरतया कस्यापि पृथ्वीतले रे रे चञ्चलचित्त वित्तहतक व्यावर्ततां (2) मे तदा ॥ १० ॥ अज्ञानाद्रितटे क्वचित्क्वचिदपि प्रद्युम्नगर्तान्तरे __ मायागुल्मतले क्वचित्क्वचिदहो निन्दानदीसंकटे । मोहव्याघ्रभयातुरं हरिणवत्संसारघोराटवी___ मध्ये धावति पश्य सत्वरतरं कष्टं मदीयं मनः ॥ ११ ॥ सच्चारित्रपवित्रदारुरचितं शीलध्वजालंकृतं गुर्वाज्ञागुणगुम्फनादृढतरं सद्बोधपोतं श्रितः । मोहग्राहभयंकरं तर महासंसारवारांनिधि यावन्न प्रतिभिद्यते स्तनतटाघातैः कुरङ्गीदृशाम् ॥ १२ ॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332