Book Title: Dharm sharmabhyudayam
Author(s): Harichandra Mahakavi, Kashinath Sharma,
Publisher: Nirnaysagar Yantralaya Mumbai
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीपार्श्वनाथस्तवः ।
एकस्त्वं प्रतिमानसं वससि यद्भव्यात्मनामेकदा सर्वेषामथ च प्रयच्छसि फलं तेषां मनोवाञ्छितम् ॥ ९ ॥ यौष्माकीणगुणस्तुतिं विकिरती शुण्डामिवान्तर्गत
प्रीतिं स्फीतिमतीमतीव सुरभिं दानाम्बुना बिभ्रती । त्रैलोक्यैकसुरद्रुमदुमवनानीवोन्मदा वासिता
युष्मद्भक्तिरलं भनक्ति भविनामेनांसि हृद्वासिता ॥ १० ॥ आधारे स्थिरतोज्झिते किल भवत्याधेयमप्यस्थिरं सोऽयं ज्ञानपथस्तथापि किमपि स्वार्थैकनिष्ठो ब्रुवे । अश्रान्तं मम चञ्चलेsपि मनसि स्वामिन्बधान स्थिति त्रैलोक्याधिप शक्तिभाजि यदि वा किं नोपपन्नं त्वयि ॥ ११ ॥ विश्वेश प्रसभं त्वदीयशसा व्यालुप्यमाने प्रभा
सर्वस्वे जगदाक्रमैकपटुना नूनं द्विजानां पतिः । शस्त्रीं लाञ्छनकैतवात्प्रतिनिशं कुक्षिप्रदेशे क्षिपन्को पाटोपवशादसावुदयते द्विहितम् ॥ १२ ॥ वक्रेण त्वमपाहरः शशधरस्याखण्डमूर्तेः श्रियं
व्याकोशस्य कुशेशयस्य सुषमासर्वस्वमप्यग्रहीः । यत्तुल्यव्यसनादपि स्म जहितो नैतौ विरोधं मिथ
स्तेनाकार समानशील विपदां सख्यप्रवादो मृषा ॥ १३ ॥ पुष्टाङ्गं व्यवहारनिश्चयनयप्रोत्तुङ्गशृङ्गं शुभं
दानाद्यचितुष्टयं च विकसज्ज्ञानक्रियालोचनम् । नित्यच्छेकविवेकपुच्छलतिकं स्याद्वादपर्युल्लस
स्पीनोच्चैः ककुदं कुतीर्थतृणभुक्सूते वृषं गौस्तव ॥ १४ ॥ आकण्ठं कमठाम्बुदोज्झितपयः पूरे निमग्नाङ्गक
स्योत्फुल्लं मुखपङ्कजं तव पपौ या कौतुकोत्कर्षतः । नाग स्त्रैणविलोचनालिपटली संख्याय धुर्येव तां (?) धन्यानां गणनाक्षणे न खलु सा रेखान्यतः सर्पति ॥ १५ ॥ १. करिणी.
For Private and Personal Use Only
१०९

Page Navigation
1 ... 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332