Book Title: Dharm sharmabhyudayam
Author(s): Harichandra Mahakavi, Kashinath Sharma,
Publisher: Nirnaysagar Yantralaya Mumbai
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
१२६
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला |
उवसामिआ अणज्जा देतेसु तुए पवन्नमोणेण । अभणन्तच्चि कज्जं परस्स साहन्ति सप्पुरिसा ॥ १३ ॥
[ उपशमिता अनार्या देशेषु त्वया प्रपन्नमौनेन । अभणन्त एव कार्य परस्य साधयन्ति सत्पुरुषाः ||] मुणिणो वि तुहलीणा नमिविनमी खेअराहिवा जाया । गुरुआण चलणसेवा न निष्फला होइ कइयावि ॥ १४ ॥ [मुनेरपि तवालीनौ नमिविनमी खेचराधिपी जाती । गुरूणां चरणसेवा न निष्फला भवति कदाचनापि ॥] भदं से सेअंसस्स जेण तवसोसिओ निराहारो । वरिसन्ते निव्वइओ मेहेण व वणदुमो तं सि ॥ १९ ॥ [भद्रं तस्य श्रेयसो येन तपः शोषितो निराहारः ।
वर्षान्ते निर्वापितो मेघेनेव वनद्रुमस्त्वमसि ||] उपपन्नविमलनाणे तुमम्मि भुवणस्स विअलिओ मोहो । सेलुग्गयसूरे वासरम्मि गयणस्स व तमोहो ॥ १६ ॥
[ उत्पन्नविमलज्ञाने त्वयि भुवनस्य विगलितो मोहः । सकलोद्गतसूर्ये वासरे गगनस्येव तमओघः ||] पूआवसरे सरिसो दिट्ठो चक्कस्स तं पि भरहेण । विसमा हु विसयतिह्ना गुरुआण वि कुणइ मइमोहम् ॥ १७ ॥ [पूजावसरे सदृशो दृष्टश्चक्रस्य त्वमपि भरतेन ।
विषमा खलु विषयतृष्णा गुरूणामपि करोति मतिमोहम् ॥] पदमसमोसरणमुहे तुह केवलसुरवहूकउज्जोआ । जाया अग्गे दिसा सेवासयमागयसिहि व्व ॥ १८ ॥ [प्रथमसमवसरणमुखे तव केवलसुरवधूकृतोदयोता । जाता आग्नेयी दिशा सेवास्वयमागतशिखीव ॥] गहि अवयभङ्गमलिणो नूणं दूरोणएहि मुहराओ । तइओ पढमुलअतावसेहि तुह दंसणे पढमे ॥ १९ ॥
For Private and Personal Use Only

Page Navigation
1 ... 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332