Book Title: Dharm sharmabhyudayam
Author(s): Harichandra Mahakavi, Kashinath Sharma,
Publisher: Nirnaysagar Yantralaya Mumbai
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ऋषभपञ्चाशिका |
[अन्तेनिष्क्रान्तै प्राप्तैः (पात्रैः ) प्रियकलत्रपुत्रैः । शून्या मनुष्यभवनाटकेषु निभालिता अङ्काः ||] दिट्ठा रिउरिद्धीओ आणाउ कया महट्टिअसुराणम् । सहियावहीणदेवत्तणेसु दोगच्चसंतावा ॥ ४६ ॥ [दृष्टा रिपुऋद्धय आज्ञा कृता महर्द्धिकसुराणाम् । सोढा वही देवत्वेषु दौर्गत्व्यसंतापी ॥]
For Private and Personal Use Only
१२१
सिञ्चन्तेण भववणं पलट्टा पल्लिआ रहट्टव्व । घडिसंठाणोसप्पिणिओसप्पिणिपरिगया बहुसो ॥ ४७ ॥ [ सिञ्चता भववनं परिवर्ताः प्रेरिता अरघट्ट इव । घटीसंस्थानावसर्पिण्युत्सर्पिणीपरिगता बहुशः ॥ ] भमिओ कालमणन्तं भवम्मि भीओ न नाह दुक्खाणम् । दिट्ठे तुमम्मि संप जायं च भयं पलायं च ॥ ४८ ॥ [ भ्रान्तः कालमनन्तं भवे भीतो न नाथ दुःखानाम् | दृष्टे त्वयि संप्रति जातं च भयं पलायितं च ॥] जइ वि कत्थो जगगुरु मज्झत्थो जइ वि तह विपत्थे । दाविज्जसु अप्पाणं पुणो वि कइयावि अह्माणम् ॥ ४९ ॥ [ यद्यपि कृतार्थो जगद्गुरो मध्यस्थो यद्यपि तथापि प्रार्थये । दर्शयेरात्मानं पुनरपि कदाचिदप्यस्माकम् ||] इअ झाणग्गिपलीविअकम्मिन्धण बालबुद्धिणा वि मए । भत्तीइ श्रुओ भवभयसमुद्द बोहित्थबोहिफलो ॥ ९० ॥ [इति ध्यानाग्निप्रदीपितकर्मेन्धन बालबुद्धिनापि मया । भक्त्या स्तुतो भवभयसमुद्रयानपात्रबोधिफलः ॥]
इति महाकविश्रीधनपालविरचिता ऋषभपञ्चाशिका |

Page Navigation
1 ... 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332