Book Title: Dharm sharmabhyudayam
Author(s): Harichandra Mahakavi, Kashinath Sharma,
Publisher: Nirnaysagar Yantralaya Mumbai
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१३०
काव्यमाला |
आयणिआ खणद्धं पि पइ थिरं ते करन्ति अणुराअम् । परसमया तह वि मणं तुह समयज्जाण न हरन्ति ॥ ३९ ॥ [ आकर्णिताः क्षणार्धे त्वयि स्थिरं ते कुर्वन्त्यनुरागम् । परसमयास्तथापि मनस्तव समयज्ञानां न हरन्ति ||] वाईहि परिग्गहिआ करन्ति विमुहं खणेण पडिवक्खम् । तुज्झ नया नाह महागयव्व अन्नुन्नसंलग्गा ॥ ४० ॥ [वादि (जि)भिः परिगृहीताः कुर्वन्ति विमुखं क्षणेन प्रतिपक्षम् । तव नया नाथ महागजा इवान्योन्यसंलग्नाः ॥] पावन्ति जसं असमञ्जसा वि वयणेहि जेहि परसमया । तुह समयमहो अहिणो ते मन्दा बिन्दुनिस्सन्दा ॥ ४१ ॥ [प्राप्नुवन्ति यशोऽसमञ्जसा अपि वचनैर्यैः परसमयाः । तब समयमहोदधेस्तानि मन्दा बिन्दुनिस्यन्दाः ||] पर मुक्के पोअमिव जीवेहि भवन्नवम्मि पत्ताओ । अणुवेलमावयामुहपडिएहि विडम्बणा विविहा ॥ ४२ ॥ [ त्वयि मुक्ते पोत इव जीवैर्भवार्णवे प्राप्ताः । अनुवेलमापदा (गा) मुखपतितैर्विडम्बना विविधाः ॥ ] बुत्थं अपत्थि आगयमत्थभवन्तो मुहुत्तवसिएण । छाट्टी अयराई निरन्तरं अप्पइट्ठाणे ॥ ४३ ॥ [उषितमप्रार्थितागतमत्स्यभवान्तर्मुहूर्तमुषितेन । षट्षष्टिसागरोपमानि (?) निरन्तरमप्रतिष्ठाने || सीउह्नवासधारानिवायदुक्खं सुतिक्खमणुभूअम् । तिरिअत्तणम्मि नाणावरणसमुच्छाइएणावि ॥ ४४ ॥ [शीतोष्णवर्षधारानिपातदुःखं सुतीक्ष्णमनुभूतम् । तिर्यक्त्वेऽपि ज्ञानावरणसमवच्छादितेनापि ॥] अन्तोनिक्खन्तेहिं पत्तेहिं पिअकलत्तपुत्तेहिं । सुन्ना मणुस्सभवणाडएसु निब्भाइआ अङ्का ॥ ४५ ॥
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only

Page Navigation
1 ... 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332