Book Title: Dharm sharmabhyudayam
Author(s): Harichandra Mahakavi, Kashinath Sharma,
Publisher: Nirnaysagar Yantralaya Mumbai
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२४
काव्यमाला।
महाकविश्रीधनपालप्रणीता
ऋषभपञ्चाशिका । जय जन्तुकप्पपायव चन्दायव रामपङ्कयवणस्स । सयलमुणिगामगामणि तिलोअचूणामणि नमो ते ॥ १ ॥ [जय जन्तुकल्पपादप चन्द्रातप रागपङ्कजवनस्य ।
सकलमुनिग्रामग्रामणीस्त्रिलोकचूडामणे नमस्ते ॥] जय रोसजलणजलहर कुलहर वरनाणदंसणसिरीणम् । मोहतिमिरोहदिणयर नयर गुणगणाण पउराणम् ॥ २ ॥
जय रोषज्वलनजलधर कुलगृह वरज्ञानदर्शनश्रियोः ।
मोहतिमिरौघदिनकर नगर गुणगणानां पौराणाम् ॥] दिट्ठो कहवि विहडिए गण्ठिम्मि कवाडसंपुडघणम्मि । मोहन्धयारचारयगएण जिण दिणयरुव्व तुमम् ॥ ३ ॥ [दृष्टः कथमपि विघटिते ग्रन्थौ कपाटसंपुटघने ।
मोहान्धकारचारकगतेन जिन दिनकर इव त्वम् ॥] भविअकमलाण जिणरवि तुह दसणपहरिसूससन्ताणम् । दढबद्धा इव विहडन्ति मोहतमभमरचन्दाइं ॥ ४ ॥ [भव्यकमलानां जिनरवे त्वदर्शनप्रहर्षोच्छ्रसताम् ।
दृढबद्धा इव विघटन्ते मोहतमोभ्रमरवृन्दानि ॥] लट्टत्तणाभिमाणो सव्वो सव्वट्ठसुरविमाणस्स । एं नाह नाहिकुलगरघरावयारम्मुहे नहो ॥ ५ ॥ [प्रधानत्वाभिमानः सर्वः सर्वार्थसुरविमानस्य ।
त्वयि नाथ नाभिकुल""गृहावतारोन्मुखे नष्टः ॥] एइँ चिन्तादुलहमुक्खसुक्खफलए अउव्वकप्पदुमे ।
अवइन्ने कप्पतरू जयगुरु हित्था इव पउत्था ॥ ६ ॥ १. अस्या ऋषभपञ्चाशिकायाः सटीकं पुस्तकद्वयमस्माभिरधिगतम्.. तत्र प्रथम जीर्णतरं पत्रद्वयात्मकं संवेगिसाधुवरश्रीशान्तिविजयमुनिभिर्दत्तम्. द्वितीयं भगवान्दासश्रेष्टिना सुरतनगरात्प्रहितं नवीनं नातिशुद्धं च, २. कारागारगतेन.
For Private and Personal Use Only

Page Navigation
1 ... 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332