Book Title: Dharm sharmabhyudayam
Author(s): Harichandra Mahakavi, Kashinath Sharma,
Publisher: Nirnaysagar Yantralaya Mumbai
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
१२२
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला |
मदिरेव मोहजनकः कः स्नेहः के च दस्यवो विषयाः । का भववली तृष्णा को वैरी नन्वनुद्योगः ॥ ७ ॥ कस्माद्भयमिह मरणादन्धादपि को विशिष्यते रागी । कः शूरो यो ललनालोचनबाणैर्न च व्यथितः ॥ ८ ॥ पातुं कर्णाञ्जलिभिः किममृतमिव बुध्यते सदुपदेशः । किं गुरुताया मूलं यदेतदप्रार्थनं नाम ॥ ९ ॥ किं गहनं स्त्रीचरितं कश्चतुरो यो न खण्डितस्तेन । किं दारिद्र्यमसंतोष एव किं लाघवं याच्ञा ॥ १० ॥ किं जीवितमनवद्यं किं जाड्यं पाटवेऽप्यनभ्यासः । को जागर्ति विवेकी का निद्रा मूढता जन्तोः ॥ ११ ॥ नलिनीदलगत जललवतरलं किं यौवनं धनमथायुः । के शशधरकरनिकरानुकारिणः सज्जना एव ॥ १२ ॥ को नरकः परवशता किं सौख्यं सर्वसङ्गविरतिर्या । किं सत्यं भूतहितं किं प्रेयः प्राणिनामसवः ॥ १३ ॥ किं दानमनाकाङ्क्ष किं मित्रं यन्निवर्तयति पापात् । कोऽलंकारः शीलं किं वाचां मण्डनं सत्यम् ॥ १४ ॥ किमनर्थफलं मानसमसंगतं का सुखावहा मैत्री | सर्वव्यसनविनाशे को दक्षः सर्वथा त्यागः ॥ १५ ॥ कोsन्धो योऽकार्यरतः को बधिरो यः शृणोति न हितानि । को मूको यः काले प्रियाणि वक्तुं न जानाति ॥ १६ ॥ किं मरणं मूर्खत्वं किं चानयै यदवसरे दत्तम् । आ मरणात्कि शल्यं प्रच्छन्नं यत्कृतमकार्यम् ॥ १७ ॥ कुत्र विधेयो यो विद्याभ्यासे सदौषधे दाने । अवधीरणा व कार्या खलपरयोषित्परधनेषु ॥ १८ ॥ काहर्निशमनुचिन्त्या संसारासारता न च प्रमदा । का प्रेयसी विधेया करुणा दाक्षिण्यमपि मैत्री ॥ १९ ॥
For Private and Personal Use Only

Page Navigation
1 ... 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332