Book Title: Dharm sharmabhyudayam
Author(s): Harichandra Mahakavi, Kashinath Sharma,
Publisher: Nirnaysagar Yantralaya Mumbai
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ऋषभपञ्चाशिका ।
१२७ [गृहीतव्रतभङ्गमलिनो नूनं दूरावनतैर्मुखरागः ।
स्थगितः प्रथमोत्पन्नतापसैस्तव दर्शने प्रथमे ॥] तेहि परिवेढिएण य बूढा तुमए खणं कुलवइस्स । सोहा विअडंसत्थलघोलन्तजडाकलावेण ॥ २० ॥ [तैः परिवेष्टितेन च व्यूढा त्वया क्षणं कुलपतेः ।
शोभा विकटांसस्थलप्रेङ्घजटाकलापेन ॥] तुह रूवं पेच्छन्ता न हुन्ति जे नाह हरिसपडिहत्था । समणावि गयमणच्चिअ ते केवलिणो जइ न हुन्ति ॥ २१ ॥ [तव रूपं पश्यन्तो न भवन्ति ये नाथ हर्षपरिपूर्णाः ।
समनस्का अपि गतमनस्का इव ते केवलिनो यदि न भवन्ति ॥] पत्तानि असामन्नं समुन्नइं जेहि देवया अन्ने ।। ते दिन्ति तुम्ह गुणसंकहासु हासं गुणा मज्झ ॥ २२ ॥ [प्राप्तान्यसामान्यां समुन्नतिं यैर्दैवतान्यन्यानि ।
ते ददते तव गुणसंकथासु हासं गुणा मह्यम् ॥] दोसरहिअस्स तुह जिण निन्दावसरम्मि भग्गपसराए । वायाइ वयणकुसला वि बालिसाहुन्ति मच्छरिणो ॥ २३ ॥ [दोषरहितस्य तव जिन निन्दावसरे भग्नप्रसरया ।
वाचा वचनकुशला अपि बालिशायन्ते मत्सरिणः ॥] अणुरायपल्लविल्ले रइवल्लिफुरन्तहासकुसुमम्मि । तवताविओ वि न मणो सिङ्गारवणे तुहल्लीणो ॥ २४ ॥ [अनुरागपल्लववति रतिवल्लीस्फुरद्वासकुसुमे ।
तपस्तापितमपि न मनः शृङ्गारवने तव लीनम् ॥] आणा जस्स विलइआ सीसे सेसव्व हरिहरेहिं पि । सो वि तुह झाणजलणे मयणो मयणं विअ विलीणो ॥ २५ ॥ [आज्ञा यस्य विलम्बिता शीर्षे शेषेव हरिहराभ्यामपि । सोऽपि तव ध्यानज्वलने मदनो मदन इव विलीनः ॥]
For Private and Personal Use Only

Page Navigation
1 ... 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332