Book Title: Dharm sharmabhyudayam
Author(s): Harichandra Mahakavi, Kashinath Sharma,
Publisher: Nirnaysagar Yantralaya Mumbai

View full book text
Previous | Next

Page 279
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला। वन्दारोः प्रियकोपितप्रणयिनीदृक्कोणशोणत्विषः सान्द्रस्निग्धसमुच्छलत्क्रमनखश्रेणीमयूखास्तव । त्वद्वत्तस्तुतिदूतिकाभिमुखितां पाणौ चिकीर्षोः शिवश्रीरामां नवपद्मरागमहितं बघ्नन्तु मौलौ मम ॥ १६ ॥ एवं नृदेवमहितः सहितः प्रभाव भूत्या प्रभूततमया विनुतो मयायम् । पार्श्वप्रभुर्विमलचिन्मयचित्तसौध मुत्तंसयत्त्ववृजिनप्रभसूरिवर्ण्यः ॥ १७ ॥ इति श्रीजिनप्रभसूरिविरचितः पार्श्वनाथस्तवः । श्रीजिनप्रभमूरिविरचितं गोतमस्तोत्रम् । श्रीमन्तं मगधेषु गोर्वर इति ग्रामोऽभिरामः श्रिया ___ तत्रोत्पन्नमसन्नचित्तमनिशं श्रीवीरसेवाविधौ । ज्योतिः संश्रयगौतमान्वयविपत्प्रद्योतनद्योमणि ____तापोत्तीर्णसुवर्णवर्णवपुषं भक्त्येन्द्रभूतिं स्तुवे ॥ १ ॥ के नाम नाभङ्गुरभाग्यसृष्टयै दृष्टयै सुराणां स्पृहयन्ति सन्तः । निमेषविघ्नोज्झितमाननेन्दुज्योत्स्ना मनोहत्य तवापिबद्या ॥ २ ॥ निर्जित्य नूनं निजरूपलक्ष्म्या तृणीकृतः पञ्चशरस्त्वया सः। इत्थं न चेत्तर्हि कुतस्त्रिनेत्रनेत्रानलस्तं सहसा ददाह ॥ ३ ॥ पीत्वा गिरं ते गलितामृतेच्छाः सुराश्चिरं चक्रुरभोज्यमिन्दुम् । सुधाहदे तत्र मुनीश मन्ये लक्ष्मच्छलाच्छैवलमीक्ष्यतेऽन्तः ॥ ४ ॥ सौभाग्यभङ्गयापि समाधिदाने प्रत्येति लोकः कथमेतदज्ञः । यत्त्वां समग्रा अपि लब्धिकान्ताः समालिलिङ्गुः समकालमेव ॥ ५ ॥ त्वत्पादपीठे विलुठन्त्यमास्त्वद्देहभृत्याः किल कल्पवृक्षाः । तैरप्यमा हन्त तवोपमानोपमेयभावः कथमस्तु वस्तु ॥ ६ ॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332