Book Title: Dharm sharmabhyudayam
Author(s): Harichandra Mahakavi, Kashinath Sharma,
Publisher: Nirnaysagar Yantralaya Mumbai
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला।
कनकमणीमयाभरणरश्मिरञ्जिताङ्गी
व्यजयत वाणिनी न भवतः समाधिमुद्राम् ॥ १८ ॥ प्रबोधं भव्याम्भोरुहवनमधीशाभिगमय__ न्हरन्मोहध्वान्तं परसमयताराः कवलयन् । निविष्टः सिंहासन्यलममलभामण्डलयुतो
भवानाभाति मोदयशिखरिणीव द्युतिपतिः ॥ १९ ॥ अमित दमितस्रोतोमाद्यत्तुरंगमसंगम
त्रिदशहरिणीनेत्रा नेत्रत्रिभागविलोकितैः। तव जिन मनः शेके कर्तुं मनागपि न स्वसा___ चलयितुमलं किं हेमादि युगान्तमहाबलाः ॥ २० ॥ दारिद्यापत्परिभवजनुर्वित्रसामृत्युदुःखै__ रार्ताः के के न तव बलवदेव सेवा प्रपन्नाः । किं स्याद्दोषप्रशमनपटोरोषधस्योपयुक्तौ
मन्दाक्रान्ता जगति जनता दुःसहेनामयेन ॥ २१ ॥ शरदुदितनिशाकरांशुप्रभाजैत्रकीर्तिच्छटा
धवलितनिखिलत्रिलोकीतलं श्रद्धयोपासते । सरभसविनमत्सुराधीशचूडामणिज्योतिषा
मरुणितपदपीठमूर्मीभिरेष्यच्छिवास्त्वां प्रभो ॥ २२ ॥ बिभ्राणो नखविक्रियां भयकरी धूतोल्लसद्वालधी
रौद्रं शब्दमनीचकैः प्रकटयन्भूपोऽवनीपादृतः । त्वद्भक्त्या भृतकोऽव्यवाप्यनृपतां मांसादरं वर्धय
न्धत्तेऽनेकपराजिदर्पदलने शार्दूलविक्रीडितम् ।। २३ ॥ विद्यामन्त्रैर्न कार्य सुरतरुभिरलं वित्तेन च मृतं
पर्याप्तं राज्यलक्ष्म्या कृतममरतया ह्यास्तां सुवदना।
१. आसनशब्दस्यासन्नादेश इति काशिका. २. वाताः. ३. महामालिकेति नामान्तरम्.
For Private and Personal Use Only

Page Navigation
1 ... 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332