Book Title: Dharm sharmabhyudayam
Author(s): Harichandra Mahakavi, Kashinath Sharma,
Publisher: Nirnaysagar Yantralaya Mumbai
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
श्रीवीरस्तवः ।
तत्त्वातत्त्वारोपलोपप्रवीणां प्रहृप्राणित्राणसंस्थाधुरीणाम् । आज्ञां धत्ते मौलिना भव्यजन्तुश्रेणिः श्रद्धाशालिनी तावकीनाम् ॥ ८ ॥ वसुधाम सुधामय वक्रविधो तव भाषितमाद्रियते भुवि यः । स सुखानि सुखानिरिवोद्धमणीन्विभृते परितोsटककीर्तिभरः ॥ ९ ॥ afart कुण्डलभ्राजिगण्डस्थला तारहारद्युतिद्योतिवक्षस्तटा । राजिराखण्डलानामखण्डादरा पादपीठेऽलुठत्तावके पावके ॥ १० ॥ क्षणादेव तेषां शिवश्रीभुजंग प्रयातं विवृद्धिं शुभं कर्म पुंसाम् । भवन्नाममन्त्रस्य वर्णानुपूर्वी रसज्ञाग्रवर्तिष्णुरापादिता यैः ॥ ११ ॥ द्रुतविलम्बितमध्यरवध्वनद्विविधतूर्यमनेकमणीमयम् । कुसुमवर्षचितं तव देशनावनितलं क इवैत्य न मोदते ॥ १२ ॥ मुकुरोज्ज्वले गणभृतां हृदये प्रमिताक्षरापि बत वाग्भवतः । अनियत्तया प्रतिपफाल जिन ध्वनितार्थतश्च जगदर्च्यधियाम् ॥ १३ ॥ जगत्प्रभो भक्तिभरादनुद्विजाद्विजातिवंशादपहृत्य कृत्यवित् । नरेन्द्रवंशस्थमचीकरच्छचीपतिर्भवन्तं हरिनैगमेषिणा (१) ॥ १४ ॥ वाचां ते निखिलनयाविरोधिनीनां दुर्बोधद्रुमदलने कुठारिकाणाम् । माहात्म्यं भुवनमनः प्रहर्षिणीनां निर्वक्तुं क इव यथावदस्तु शक्तः ॥ १९ ॥ सिद्धार्थराजकुलनन्दनपारिजात
Acharya Shri Kailassagarsuri Gyanmandir
न भ्राम्यति क्व तव कीर्तिरपारिजात । वर्णेन दुग्धमधुरेण मनोजनाग
सिंहोद्धता स्थिरता सुमनोजनाग ॥ १६ ॥ अतिमहति भवोर्मीमालिनीह भ्रमन्तो जननमरणवीच्याघातदोदूयमानाः ।
कथमपि पृथुपुण्याः प्राणिनः प्राप्नुवन्ति प्रवहणमिव केचिच्छासनं तावकीनम् ॥ १७ ॥ लवणिमतर्जितस्मरपुरंधिरूपदर्पा घटितकटाक्षलक्षशरविद्धकामिमर्मा ।
१. वसन्ततिलकेति नामान्तरम्.
१५
For Private and Personal Use Only
११३

Page Navigation
1 ... 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332