Book Title: Dharm sharmabhyudayam
Author(s): Harichandra Mahakavi, Kashinath Sharma,
Publisher: Nirnaysagar Yantralaya Mumbai
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीवीरनिवोणकल्याणकस्तवः । तव तनुरुचिसालं नम्रमूर्धा जनोऽयं
प्रतिफलितमसक्तं स्वे ललाटे विचिन्त्य । मरकतदलनील ध्यानसिद्धिं व्यपोढ
श्रममुपलभते ही लोभऋद्धेर्निदानम् ॥ ९ ॥ सकलकुशलसंपद्वीरुधां वारिवाहः
प्रचितदुरितकक्षप्रक्षये हव्यवाहः । कमठधरणपद्मापार्श्वयक्षैश्विराय
त्वमचिरहितपार्थः पार्श्वतीर्थेश नन्द्याः ॥ १० ॥ सफलय फलव/चैत्यलक्ष्मीवतंस
त्रिजगदभयदातर्मङ्गु नः काङ्कितानि । स्तवनमवनमेतच्चेतसस्तावकीनं
विलसतु रसनाग्रे चातुरीचञ्चुवाचाम् ॥ ११ ॥ नन्दतुज्वलनक्षपाकर(१३६९)मिते संवत्सरे वैक्रमे
राधस्याधिशिती त्रयोदशिबुधे संघेन सार्ध सुधीः । यात्रायै फलवर्धिकामुपगतः स्तोत्रं तवेदं प्रभो श्रीमत्पार्श्व जिनप्रभो मुनिपतिः संसूत्रयामासिवान् ॥ १२॥
इति श्रीजिनप्रभसूरिविरचितः पार्श्वस्तवः ।
जिनप्रभसूरिविरचितः श्रीवीरनिर्वाणकल्याणकस्तवः । श्रीसिद्धार्थनरेन्द्रवंश कमलाशृङ्गारचूडामणे
भव्यानां दुरपोहमोहतिमिर प्रोज्जासनेऽहर्मणेः । कुर्वे किंचन काञ्चनोज्ज्वलरुचेनिर्वाणकल्याणक
स्तोत्रं गोत्रभिदर्चनीयचरणाम्भोजस्य वीरप्रभोः ॥ १ ॥ प्राप्य देवशरदां द्विसप्ततिं शीतगौ पवनदेवतःगे । तामुपायत रसेन (१) कार्तिकामावसी निशि शिवश्रियं भवान् ॥ २॥
For Private and Personal Use Only

Page Navigation
1 ... 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332