Book Title: Descriptive Catalogue Of Manuscripts Vol 02
Author(s): Shripad Krishna Belvalkar
Publisher: Bhandarkar Oriental Research Institute
View full book text
________________
10
Grammar
Begins-श्रीजिनाय नमः।
प्रणम्य सदसद्वादवांतविध्वंसभास्करं । ... चानार्थ परिभाषार्थ वक्ष्ये बालावबुद्धये ॥१॥
सूत्रेष्वेव हि तत्सर्व यवृत्तौ यच्च वार्तिके। ..
सूत्रं योनिरिहार्थानां सर्व सूत्रे प्रतिष्ठितम् ॥ २॥ इति येनकेनचित् व्याख्यातुकामेनावश्यमेवाभ्युपगंतव्यं । तथा चान्वर्थोंsर्थान् सूत्रयति । सूते सूचयति वा सूत्रं । तत्र सूत्रकारयोः । शर्ववर्मकात्यायनयोः सूत्राणां चतुःशत्यां पंचाशदधिकायां याः परिभाषा नोक्ताः। अथ च वृत्तिटीकयोस्तत्र तत्र प्रयुक्ताः कार्येषु दृश्यते । अतस्तासां युक्तितः संसिद्धिरुच्यते । ताश्च द्विविधा लौकिकाः शास्त्रीयाश्च । यास्तु शास्त्रीयाः
etc. Ends - अन्यथा पदात्याकारस्य लोपे संदेहेऽस्त्रियामिति निर्देशोऽनर्थकः स्यात् ॥ ६४ ॥
- इति परिभाषावृत्तिः समाप्ता ॥ छ । Reference - No. 772 of India Office Catalogue. Also Notices,
Second Series, Vol. I, Nos. 220, 221.
परिभाषावृत्तिपञ्जिका
Paribhāsāvrttipañjikā बलाबलसूत्रवृत्तिश्च
and Balabalasūtravrtti
411 No. 39
1871-72 Size - 12 in. by 44 in. Extent -14 leaves, 17 lines to a page, 60 letters to a line. Description - Country paper, Devanagari characters with पृष्ठमात्राs.
Bold, very careful and correct writing. Margins ruled in red; square blanks in the centre. The first work ends on fol. 13b, and the next two pages give latter work, after which the whole Ms. was named in the earlier lists. Both
works complete. Age - Rather old in appearance. Author -(1) Candrasūri, the pupil of Phanesvara, (2) Anony
... mous.