Book Title: Descriptive Catalogue Of Manuscripts Vol 02
Author(s): Shripad Krishna Belvalkar
Publisher: Bhandarkar Oriental Research Institute

Previous | Next

Page 321
________________ 308 Grammar In all 177 leaves, 10 lines to a page, about 44 letters to a line. Description - Country paper. Devenāgarl characters. Writing bold and genearally legible, though careless. Correct in the main. A few leaves slightly damaged. Use of red chalk. Wanting leaves 2-16 of section I, otherwise complete. Age - Is considerably old in appearance. Author - Jivagosvāmin. Subject - A grammar of the Vaisnavas in which all illustrative examples are connected with the names of Krşņa, Rādhā etc. The end of the first section and the beginning of the second section are lost. Section II treats of Subantas Section III ........... Akhyātas Section IV ............ Kārakas Section v ..... Kțdantas Section VI ............ Samasas Section VII ............ Taddhitas Begins - कृष्ण उपासितुमस्य स्रजमिव नामावलि तनवै। त्वरितं वितरेदेषा तत्साहिता(?)दि जामोदम् ॥१॥ भाहतजल्पितजटितं(?) दृष्ट्वा शब्दानुशासनस्तोमम् । हरिनामावलिवलितं व्याकरणं वैष्णवार्थमाचिन्मः ॥ २॥ व्याकरणेमरूनीवृत्ति(?) जीवनलुब्धाः सदाघसंविघ्नाः । हरिनामामृतमेतत् पिबंतु शतधावगाहन्ताम् ॥ ३॥ सांकेत्यं पारिहास्यावा स्ताभ(स्तोम) हेलनमेव वा। वैकुंठनामग्रहणमशेषाघहरं विदुः ॥४॥ नारायणादुद्भूतोयं वर्णक्रमः ।। माइईउऊऋऋललएऐओऔरंभः ॥ कखग घङ etc. Sect. III begins with this verse : प्रवर्तते क्रियाः सर्वा यतोर्वाचीनवस्तुषु । हरेस्तस्यैव लीलास्ता निरूप्यते यथामति ॥ Sect. IV thus-यः कर्ता कर्म करणं संप्रदानमशेषतः । अपादानाधिकरणे तत्संबंधो भवेदिह ॥ Sect. V thus - धातुं सर्वमुपादाय सर्व रूपं करोति. यः । कृत् स एवेति विस्मित्य(?) तद्धर्माः कृत् प्रशंस्यते ॥

Loading...

Page Navigation
1 ... 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366