Book Title: Descriptive Catalogue Of Manuscripts Vol 02
Author(s): Shripad Krishna Belvalkar
Publisher: Bhandarkar Oriental Research Institute

Previous | Next

Page 350
________________ H. Prakrta Grammars 339 श्रीलक्ष्मीसागराचार्यः परिवार्यानुभावतः । प्राप्तोदयाः श्रीसौभाग्यसागराः संति सूरयः ॥३॥ श्रीमल्लघुतपागछोतपश्वि( स्वि)न्मौलिमंडनं । श्रीहर्षकुशलनामान() पंडिता गुणमंडिता(:)॥४॥ तत्पाश्वधेष्ट(?) सकलं हेमं प्राकृतलक्षणं । सर्वप्रयोगव्य(व्युत्पत्तिरहस्यं लब्धवांश्च यः ॥५॥ सोहं सौभाग्यपार्थोथस्तुगुरूक्रमासेवया(?)। सुधी हृदयसौभाग्यप्रवकै ढुंढिकामिमाम् ॥ ६ ॥ विश्वजातिरिपुमावातध्वंसनभास्करे। पावर्ण दुलसत्कीर्तिधवलीकृतभूतलि ॥७॥ प्रणम्य प्रौढपृथ्वीशकोटीरधोतितक्रमि । बहादरसुरत्राणि राज्यं पालयती क्षतौ ॥८॥ श्रीस्तंभवतीर्थे नरवरे वर्षेहपैविहेतो। भूम्यकति थियसंते ग्रंथायं जायातान् चिरंते ॥९॥ ग्रंथायनदतात्तावत् समनधरणीतले । सूर्याचंद्रमसौ यावत् यावन्मे स महीधर ॥१०॥ अज्ञानादथवा किंचिदनाभोगतयाथवा । यत्किचिल्लिखितं शास्त्रे तीणेतच्छोध्यतां बुधो॥ संवत् १६५६ .. मेघसारंगपुरनगरेThe state at the end is obviously in a very corrupt condition. For fairly correct readings, see the next one (No.300 below). हैमप्राकृतदुण्ढिका Haimaprākstadhundikā व्युत्पत्तिदीपिका called Vyutpattidipikā 788 No. 300 1875-76 Size -101 in. by41 in. Extent - (158 + 1 =) 159 leaves, 16 lines to a page, 42 letters to a line. Description - Country paper, Devanāgari characters with partial पृष्ठमात्राs, legible and correct writing. Red and yellow 43 [Des. Cab. Vol. II, Ph. II]

Loading...

Page Navigation
1 ... 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366