Book Title: Descriptive Catalogue Of Manuscripts Vol 02
Author(s): Shripad Krishna Belvalkar
Publisher: Bhandarkar Oriental Research Institute

Previous | Next

Page 351
________________ 338 . Grammar powders copiously used. Margins ruled in red, only a few leaves left blank in the centre. Fol. 14 numbered twice, fol. 11 rather torn. Complete. Age - Samvat 1645. Author - Udayasaubhāgya. Begins - Same as No. 299 above. Ends - चतुर्थपादेसर्वसूत्रसंख्या ४४५ ॥ दूहकानां संख्या १६५ मिता। अपभ्रंश भाषायामेव ॥ छ ॥ इति वृद्धतपागछे (on fol. 80a, it is बृहत्तपा) श्रीश्रीश्रीसौभाग्यसागरसूरिशिष्येण हर्षकुलपंडित (fol. 80a शिष्यभुजिष्य हर्ष०)वचःप्राप्तप्रयोगरहस्येन उदयसौभाग्यगणिना लिखितायां हैमप्राकृतवृत्तिढुंढिकायां व्युत्पत्तिदीपिकाभिधानायां सर्वप्रयोगविशेषव्युत्पत्तिप्रकासायां चतुर्थः पादः समर्धितः ॥ इति ॥ श्रीमद्गुरुतपागछे प्राज्यसाम्राज्यकारकाः । अभूवन्भुवनाख्याता लब्धि(?) सागरसूरयः ॥१॥ तत्पदृप्रकटांभोजे भजंते राजहंसतां । विजयंतेधुना तेमी धनरत्नगुरूत्तमाः ॥२॥ श्रीलब्धिसागराचार्यपरिचर्यानुभावतः । प्राप्तोदया: श्रीसौभाग्यसागराः संति सूरयः ॥३॥ श्रीमल्लघुतपागछेधि(? वि)पश्चिन्मौलिमंडनं । श्रीहर्षकुलनामानः पंडिता गुणमंडिताः ॥ ४॥ तत्पार्श्वेऽध्यैष्ट सकलं हैमं प्राकृतलक्षणं।। सर्वप्रयोगव्युत्पत्तिरहस्यं लब्धवांश्च यः ॥५॥ सोहं सौभाग्यपाथोधिसुगुरुक्रमसेवया। सुधीरुदयसौभाग्यः प्रचक्रे ढुंढिकामिमां ॥६॥ विश्वजातरिपुवातध्वांतध्वंसनभास्करे । पार्वणेंदुलसत्कीर्तिधवलीकृतभूतले ॥७॥ प्रणमत्प्रौढपृथ्वीशकोटीरद्योतितक्रमे । बहादुरसुरत्राणे राज्यं पालयति क्षितौ ॥ ८॥ युग्मं ॥ श्रीस्तंभतीर्थनगरे भूम्यकतिथि( १५९१)संमिते । वर्षे हर्षेण विहितो ग्रंथोयं जयताञ्चिरम् ॥९॥ ग्रंथोयं नंदतात्तावत् समनधरणीतले । सूर्याचंदमसौ यावद्यावन्मेरुमहीधरः ॥१०॥

Loading...

Page Navigation
1 ... 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366