Book Title: Descriptive Catalogue Of Manuscripts Vol 02
Author(s): Shripad Krishna Belvalkar
Publisher: Bhandarkar Oriental Research Institute

Previous | Next

Page 322
________________ G. Minor Grammars 300 Seet. VI thus - कृष्णस्य विग्रहे भाति समासेनाखिलं पदं । इतीव स्मारकं वक्ष्ये समासं पदविग्रहं ॥ Sect: VII thus - अर्द्धचादिप्रयोगाश्च यनिमित्तमिहोदिताः। इयं मे तद्वितव्याख्या तद्धितत्त्वाय कल्पताम् ॥ Ends - Last fol. 37 पूरितास्तद्धिताः । कृष्णना कृतमेतत् तस्माद् विफला न चात्र मात्रापि । अपि तु महाफलयुक्ता तल्लीला काव्यवज्जयति ॥१॥ यदत्र व्यक्तमुक्तं न भ्रांतं वा तदशेषतः।। ज्ञेयं शोध्यं च विज्ञेभ्यो विज्ञशास्त्रावलोकतः ॥२॥ हानीयं पाणिनीयं रसवदवसतकाकलापः कलापः । सारप्रत्यागि सारस्वतमपहतगीर्विस्तरो विस्तरोपि ॥ चांद्र दाखेन सांद्रं सकलमविकलं शास्त्रमन्यन धन्य । गोविंदं विंदमानां भगवति भवतीं वाणि नो चे (?)वाणि ॥३॥ पानीयं पाणिनीयं रसमृदुरसवन्मुत्कलापः कलापः । सारश्रीसाविसारस्र(?)तमधि मधुगीर्विस्तरो विस्तरोपि ॥ चांद्रं सौख्येन स(सा)न्द्रं सकलमविकलं शास्त्रमन्यत्प्रशस्तं । गोविंदं विंदती(?) त्वा यदि भगवति गो,णि वाणि ब्रवाणि ॥४॥ भगवन्नामवलिता भगवद्भक्तितत्परैः । वृंदावनस्थजीवस्य कृतिरेषा तु गृह्यतां ॥५॥ छांदसां प्रचरद्रूपरूढशब्दान् विना मया । अत्रालेखि तदिच्छा चेदभृश्यो( दृश्यो)न्यः शास्त्रसंग्रहः॥६॥ हरिनामामृतसंज्ञां(?) यदर्थमेतत्प्रकाशयामासे । उभयत्र च मम मित्रं स भवतु गोपालदास्याख्यः ॥७॥ इति श्रीहरिनामामृताख्ये वैष्णवव्याकरणे तद्धितप्रकरणं सप्तमं समाप्तं । पूर्णमिदं श्रीहरिनामामृताख्यं व्याकरणं ।। यइच्छं(?) महाशब्दपाथोनिधीनां स्फुरद्रूपकालो न कल्लोलवर्गे। सदानंदमामंदो(?) नलानां विधत्ते नमो जीवगोस्वामिने नित्यमस्तु ॥१॥ हार(?) लीलयाशीलितांतः कृतियः सदा राधया राधयन्मोपमीशं । तयो ममालाभिरेतबधत्तु नमो जीपगोस्वामिने नित्यमस्तु ॥२॥ पुराणेषु वेदेषु निष्णातबुद्धि(:) तदंगेषु तत्त्वार्थवेत्ता विचार्चः । न चान्यः समो यस्य तत्तद्विचारे नमो जीवगोस्वामिने नित्यमस्तु ॥३॥

Loading...

Page Navigation
1 ... 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366