Book Title: Descriptive Catalogue Of Manuscripts Vol 02
Author(s): Shripad Krishna Belvalkar
Publisher: Bhandarkar Oriental Research Institute

Previous | Next

Page 267
________________ 254 Ends Grammar श्रीमत्पतंजलिनैव | सूत्राणि च पाणिनीयानि सारस्वतानि वेति न कश्चिदति विशेषः । एककार्यत्वात् । तत्र शास्त्र लाघवाय प्रत्याहारा ग्राह्याः । प्रत्याहियंते संक्षिप्यते वर्णा एष्विति प्रत्याहारास्तदर्थं चादौ वर्णपरिगणकानि सूत्राणि प्रणीयंते || अइउऋल समानाः ॥ At the end of the f section we find - सिंहपृषोदरचामुंडादिशब्दा निर्वक्तव्यास्तत्र न संस्काराग्रहः । यथोक्तं निरुक्तद्वितीयाध्याये | अथ निर्वचनमित्यारभ्य अप्यक्षरवर्णसामान्यान्निर्ब्रयां नत्वेव न निर्ऋयां न संस्कारमाद्वियेतेति ॥ एतेन यदुक्तं लौकिकायेति । क्वचिदिति । वर्णेति । वर्णागमो गवेंद्रेति । वर्णविकारेति । पद्यपंचकं परमहंसश्रीमदनुभूतिलिखने क्षीरे नीरमिव प्रक्षिप्तमिति मंतव्यं ॥ ईदृशं चान्यदपि क्षीरं ज्ञानाग्निमधिश्रयणीयं तथा च सुरसं भवति ॥ श्रीदक्षान्वयमा धुर विप्रद्वारिकतनूजेन । संधिविषयसूत्रार्थः प्रकाशितस्तर्कतिलकेन । इति संधिः ॥ The last verse is the usual colophon, the first line sometimes being changed into श्रीमोहनमधुसूदनयवीयसा section commences on fol. 28a, and ends on The fol. 38a. - · रादिफः । रेफः ॥ इकश्तिपौ धातुनिर्देशे । पचिः । नंदिः । अस्तिः । करोतिः । इत्यादि ज्ञेयं ॥ श्रीदक्षान्वयमाधुर विप्रद्वा रिकतनूजेन । कृत्सूत्राणामर्थः प्रकाशितस्तर्कतिलकेन ॥ १ ॥ भारतमिति मे दयितं यत्प्रथितं भारतीनाम्ना । सारस्वतमप्येवं यदहं तामेव देवतां जाने ॥ २॥ आरब्धा भूदक्षपादीयसूत्रेष्वादौ वृत्तिस्तावदेकैस्तु शिष्यैः । विज्ञप्तिर्मय्येतदर्थं न्यधायि तुष्टयै तेषां वृत्तिरेषा व्यधायि ॥ ३ ॥ नयन मुनिक्षितिपांके (१६७२) वर्षे नगरे च टोडाख्ये । वृत्तिरियं संसिद्धा क्षितिमवति श्रीजहांगीरे ॥ ४ ॥ इति श्रीमोहनमधुसूदनानुजतर्कतिलकभट्टाचार्यविरचिता सारस्वतसूत्रवृत्तिः । संवत् १६७७ वर्षे आश्विनसितैकादश्यां पं० विशालकीर्तिगणिनालेखि ॥ शुभं भूयालेखकपाठकयोः ॥ यादृशं पुस्तकं० ॥ श्रीरस्तु ॥ श्रीः || Reference Another work by the same author is a commentary on Kalamādhaviya, for which see Rājendra Lal Mitra's Notices, Vol. VIII, p. 283.

Loading...

Page Navigation
1 ... 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366