Book Title: Descriptive Catalogue Of Manuscripts Vol 02
Author(s): Shripad Krishna Belvalkar
Publisher: Bhandarkar Oriental Research Institute

Previous | Next

Page 309
________________ Grammar Age - The Ms. gives the date Samvat 1556, but it does not appear so old. Author - Miśra or Srimiśrabhüpati. Aufrecht gives the name as Rāmacandra Miśra (Catalogus Catalogorum, III, p. 121). Subject - This work consists of 155 verses descriptive of the amours of Krşña and Rādbā and meant to illastrate the use of the कारकड. Begins - श्री गणेशाय नमः अथावधेहि कंजाक्षि संसिद्ध शब्दसाधने । विभक्त्यर्था विभाव्यते पदार्थप्रतिपत्तये । मामार्थमाने प्रथमा विभक्तिः संबोधनेपींदुसमानधक्ने । तब्रह्म कृष्णः स च राधिका सा एकस्तथा द्वौ बहवस्त्रयश्च ॥२॥ हे चंद्रमः कुरु करैर्मम देहदाहं हे पंचसायक मधूसू( वधूषु?) विधत्त माधि । हे कोकिला(6) कलरवैः कुरुतात्र वाधां राधा प्र(गृ)हं श्रयति किं हरिमंतरेण || ३॥ वाधां विधेहि मलयानिल चंद्रकामा गृहीतमाशु मम जीवितमंत्रभुंगाः। कर्णज्वरं सृजत रे न समाश्रयिष्ये गेहं पु(न)विरहिता मधुसूदनेन ॥ ४॥ कृत्यादितद्धितरुक्के समासाभिहिते तथा । राधया बीक्षितः कृष्णो गोपीभिरवलोक्यते ॥५॥etc. Ends - अन्यत्रापि चर्मणि द्विपिनं हंति दंतयोहंति कुंजरः। केशेषु चमरी हंति सीम्नि पुष्कलको हतः ॥ द्वितीयामृते हेतुशब्दप्रयोगे भवेयुश्च सर्वा[:] शुभे सर्वनाम्नः । को हेतु(6) सखि नागतो मधुरिपुः केनाप्यसौ हेतुना रुष्टस्तुष्यति हेतवे सखि पुनः कस्मै च हेतोः कुतः । (५३ ?) आनीये सखि केलिकुंजमधुना तत्कस्य हेतोः प्रियः संकेतेपि विलंवि(ब)ते तव धृतिहे( है )तुष्वये( ने )का मे श्रीकृष्णचंद्रजगति(ती) पतिकल्पितार्थे श्रीमिश्रभूपतिवचो रचनाप्रपंचे।

Loading...

Page Navigation
1 ... 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366