Book Title: Descriptive Catalogue Of Manuscripts Vol 02
Author(s): Shripad Krishna Belvalkar
Publisher: Bhandarkar Oriental Research Institute

Previous | Next

Page 308
________________ G. Minor Grammars 295 जडानां सुखबोधार्थ कृतवान् वाक्यविस्तरं । । हास्यपूर्वं हि धीराणां ग्राह्यश्चेदोषवर्जितः ॥ २ ॥ देवगुरो[रधीयाना दुस्तरं शब्दसागरं । दिव्यवर्षसहस्रांते नापुः पारमकोविदाः ॥३॥ ये धीरा दोषनिर्मुक्ता बुद्धिर्येषां हि लक्षणे। इदं प्रसिद्ध संप्राप्य प्रयांति परमां गतिं ॥४॥ लक्षणक्षणसंयुक्तमाम्ना( ? )वेश यो द्विजः। स्वर्गलोकमनुप्राप्य स्तूयते विबुधैर्धवम् ॥ ५॥ .. .. .. शिरोहीनो यथा देही वेदा व्याकरणाहते। नाभाति लोके श्लाघ्योपि यस्माद्व्याकरणानमः(?)॥६॥ ग्रंथान् व्याख्यानकामानां विप्राणां वाक्यवेदिनां। शर्ववर्मकृतं शास्त्रं यो वेद न स मुह्यति ॥७॥ इति श्रीनगरमहास्थानवास्तव्यनागरज्ञातीयकौशिकान्वयव्याससर्वदेवसुतपंडितरामविरचितं शब्दकारकसमासतद्धितक्रियाकृत्प्रयोगाणां लौकिकभाषया विहितं वाक्यविस्तरं समाप्तमिति भद्रं भूयात् ॥ The Section called to consits of various words topically arranged : e.g. अन्नप्रभेदाः, वृक्षप्रभेदाः, पशुसंज्ञाः, वसभेदाः, भायुधभेदाः etc. The author in places quotes from भारवि, नैषध, हलायुध, विश्वप्रकाश and many others. Reference - This is the only Ms. of Vākyavistara mentioned by -Aufrecht (Catalogus Catalogorum II, p. 132). विदग्धबोध Vidagdhabodha 647 No. 257 1891-95 Size - 94 in. by 44 in. Extont - 17 leaves, 8 lines to a page, about 32 letters to a line. Description -Country paper. Devanagari characters, bold and legible writing, often incorrect. Complete,

Loading...

Page Navigation
1 ... 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366