Book Title: Descriptive Catalogue Of Manuscripts Vol 02
Author(s): Shripad Krishna Belvalkar
Publisher: Bhandarkar Oriental Research Institute

Previous | Next

Page 317
________________ 304 Grammar The text is written in the centre and the commentary on both sides of it as usual. Practically complete except for the 2 missing leaves. Age - Samvat 1892. Author -The text by Yatisa and the commentary called व्युत्पत्ति fara for by a pupil of the author. Subject - The work is intended to convey to young learners in a succinct and metrical form the salient teachings of grammar. Begins - Text - ॐ तत्सत् ॥ तां भवानीं भवानीतक्लेशनाशविशारदाम् ॥ शारदां शारदाभोजसितसिंहासनां नुमः ॥१॥ प्रत्याहारोत्राद्यन्ताभ्याम् हस्वादिरेकमात्रादिः । तुल्यास्यादि सवर्ण अण्उदित्सवर्णसंज्ञा स्यात् ॥२॥ Commentary - ॐ तत्सत् ॥ जयंति त्रिजगच्छ्रीमद्यतीशपदरेणवः ॥ सत्वोत्क(कनिष्कर्षवर्षिण्यः कामधेनवः ॥१॥ इह सकललोकानुग्रहविग्रहोस्मद्गुरुः श्रीमद्यतीशाभिधानः सर्वशास्त्रविषयझटितिव्युत्पत्तिहेतवे तत्सारमुद्दिधीर्षुरादौ व्याकरणसारमुद्धरन्मंगलमाचरति॥ तामिति ॥ Ends - स्त्रीप्रत्यय, fol. 89, Commentary - इति स्त्रीप्रत्ययव्याख्या ।। इत्यन्वर्थाऽत्यर्थश्रीमद्धीमद्यतीशगुरुमूर्तेः ॥ गुरुकरुणाविर्भावो व्याकरणे() शब्दसाराख्यः ॥१॥ अव्युत्पन्नव्युत्पत्यर्थः शाब्दः सारोद्धारोऽन्वर्थः ॥ यस्यैकान्ताऽत्यन्ताऽभ्यासाद्राक् पांडित्यप्रागल्भ्यम् ॥२॥ . संवत् १८९२ ज्येष्ट शुति ३ ॥ "Ends - Text - ___ वर्तमानस्य सामीप्ये भूते वापि भविष्यति ॥ इति लकारार्थप्रक्रिया ॥ तत्सत् ॥ Ends-Com. -इति विद्वच्छिरोमणिश्रीमदन्वर्थयतीशाभिधानविनिर्मितशब्दसार टीकायां व्युत्पत्तिचिन्तामणावाख्यातवृत्तिः ॥ ज्येष्ठ शुक्ल ३ शनौ संवत् १८९२ तत्सत् ॥

Loading...

Page Navigation
1 ... 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366